________________
૨૮
कारक सामान्यविचारः ।
I
सत्वान्न तयोरव्याप्तिरिति । एवं शबानुगाद्यागमे ऽति व्याप्तिवारणाय सार्थकपदं श्रागमस्य निरर्थकत्वान्न तवा तिव्याप्तिवारणाय सार्थकपटं आगमस्यनिरर्थकत्वान्न तत्रातिव्याप्तिः " खं रूपं शब्दस्याशब्दसंज्ञे" ति शवाद्या गमानां खरूपार्थकत्वादतिव्याप्तितादवस्थ्यमिति श बदपदं वृत्तिमदर्थकं तेन सार्थकपदं वृत्त्या स्वरूपेतररा स्मारकपरमिति । अत्र विशेष्यता तादृशाभावप्रतियो गितावच्छेदिका बोध्या । तेनास्तिघट इत्यादावसुत्तरति बुत्तरं घटपदमित्याकारका सुत्तरत्वज्ञानीयोत्तरत्वप्रक.. रता निरूपितविशेष्यताया घटपदे सत्वे ऽपि नातिव्याप्तिः । घटपदनिष्ठता दृशविशेष्यतायास्तादृशाभावप्रति । योगितानवच्छेदकत्वात् । तादृशोत्तरत्वेन घटपदज्ञानस्य शाब्दा हेतुत्वात् । असुत्तरस्तिप् घटपदं चेत्याकारकज्ञानादपि तथा शाब्दोदयात् । पत्र चैवोऽस्तीत्यादौ चेवपदार्थविशेष्यक सुबर्थलिङ्गसंख्या प्रकार कशाब्द प्रति प्रातिपदिकोत्तरः सुबिति चैवपदोत्तरः सुबिति वा ज्ञानं हेतुः । अर्थसत्ताविशेषविशेषण कतिङर्थाश्रयत्व विशेष्यकशाब्दं, प्रति धातूत्तरस्तिङ् इति असुत्तरस्तिम् इति वा ज्ञानं हेतु' एवमिन्द्राणीत्यादाविन्द्रपदार्थ प्रकार कस्वस्वामिभाव सं सर्गकवर्थ स्त्रीविशेष्यकशाब्दं प्रति इन्द्रपदोत्तरानुर त्तरो ङौविति ज्ञानं हेतुः पचतीत्यादौ पजर्थविशेषण व तिर्थयत्नविशेष्यकशाब्दं प्रति पजुत्तरण बुत्तरस्ति विवि ज्ञानं हेतुः तेन स्वचैचेत्यादौ असित्यादौ श्रनोइ त्यादौ तिपचेत्यादौ न तथा शाब्दबोधः उत्तरत्वं ध्वंसः तद्दिशिष्ट उत्तरः तथा च चैत्र इत्यादौ चैत्रपद