SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२९ विभत्यर्थनिर्णये। वनम् । जनि । जजिर्जीजम् । एतद्विधानं छन्दसि बोध्यम् । “भाषायां तु धाज कृमृगमिजनिनमिय" इत्यनुशासनेन लोके पृथगविधानात् । दधिदण्डं चक्रिः कटं सचिरन्तिकं जग्मि: ग्राममेवं जतिनेमिः पापरित्यादेः पानशीलादिरर्थस्तथा च सोमकर्मकपानशौल इत्यादिरन्वयबोधः सोमं पपिरित्यादौ बोध्यः । उ।चिकीर्षुः कट बुभुक्षुरोदनम् । पलङ्करिष्षणः कन्याम । उक । दैत्यान् धातुकः । वाराणासौं गामुकः । उप्रत्ययस्य उकप्रत्ययस्य च तच्छौलादिरर्थः । “उकप्रतिषध कमे - पायामप्रतिषेध" इति लण्याः कामुक इत्यादी लोके षष्ठी । अव्यये । कर्ट कृत्वा प्रोदनं भोक्तुं । "अव्ययप्रतिषेध तोसुनुकसुनोरप्रतिषेध" इति पुरावत्मानामपाकर्तारास्ते इत्यादी तोसुन्प्रत्यये षष्ठी वत्मानपाकर्तुमास्त इति वाक्यार्थः । पुरा क्रूरम्य विसृषी विरप्सिन्नित्यादी कसुन्प्रत्यये षष्ठी क्रूरान् विसर्पितुं विरशाशील इत्यथ: । विरमा विरोधः । अथ वा विरप्मिन् विराध्येत्वर्थः । तोसुन्कसुनौ छान्दसौ तुमर्थो बोध्यौ। निष्ठायां विष्णुना इता दैत्याः श्रोदनं भुक्तवान् ग्रामं गत दुत्यादौ । खलथें ईषत्करः प्रपञ्चो हरिणा । हरिकार्टकेषत्करणकर्म प्रपञ्चो बाक्यार्थ: । अर्थग्रहणात् युचप्रत्ययेऽपि ईषत्वानः सोमो भवतेत्यादौ भवत्कर्ट केषत्वानकम वाक्यार्थ: । टन्नितिप्रत्याहारः । स च "लट: शट" इति सूचे तशब्दमारभ्य"टन्नि"तिमूचे नशब्दं यावत् बोध्यस्तेन शानन्चानश्शन्दुणामपि ग्रहणम् । शानन्। सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शट बैद
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy