SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ४२१ पपत्तिरन्वये तु तेनैव कर्माकासाविच्छित्तेः कटादेः कर्मनया तत्राचयासंभवः सूबे कतौतिव्यर्थ षष्यप्रमतो. कर्मणोऽभिधानात् । अवापि कटमिति हितीयाऽनुपपत्तिश्चेति चेत् । अत्र शाब्दिकाः । कृतमिति भावतान्तमविवक्षितकर्मकं पूर्वशब्देन समासमासाद्य कर्तृतद्धितस्य प्रकृतिर्भवतीति कृतपूर्वीशब्दस्मिद्ध: प्राक्कालिककरणकतैतिशाब्दबोधमर्जयति तत्र भावतान्तकार्थे कटकर्मत्वस्यान्वय इति वदन्ति । अत्र गुरुचरणाः । भावतान्ते कर्मान्वयो न युज्यते । अविवक्षितकर्मण एव भावप्रत्ययाद् अन्यथा गतं गम्यते वेत्यादौ भावप्रत्ययान्ते ग्राममिति हितोयान्तार्थस्य ग्रामकर्मकत्वस्यान्वय प्रसङ्गात् । कर्मणो विवक्षायां भाव प्रत्ययस्य विवक्षायां कर्मान्वयस्थाव्युत्पन्नत्वात् किं च कृतपूर्वीत्यत्र कृञथै कर्मान्वयोपगमे कृतीत्यनेन कथं कर्मषष्ठीवारणं निष्ठापर्यदामानुसरणे तु किं कृतीत्युपादानेन तस्मात्कृतपूर्वोत्यत्र कृतादिपदार्थपरित्यागेन तद्वितस्य प्राक्कालिकभीवनावानर्थः । यदि च पक्कपूर्वी वेदानित्यादः पर्यायत्वमाशयते तदा पाकादिभावनावानेव तद्धितार्थः । तद्धितार्थैकदेशे पाकादौ षठ्यर्थकर्मत्वान्वयवारणाय सूत्रे कृतीत्युपादानम् । ननु विग्रहे समासे च विवक्षितस्यापि निष्ठार्थस्य कर्ट तहितोत्पत्तौ सत्यां निष्ठाया अविवक्षाया निरर्थकत्वं युज्यते न तु धातोरतो धात्वर्थे तदुपहितत हितार्थभावनायां वा कर्मान्वयः सम्भवति तावतैव कृतीत्युपादानसार्थक्यं किं तहितानां पाकादिनानाभावनावदर्थकतया नानार्थताऽभ्युपगमेनेति
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy