SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४०८ षष्ठीविभक्तिविचारः । 1 66 त्वं वाक्यार्थः । गतौ यथा तीर्थस्य दयते इत्यव तीर्थकमकगमनाश्रयत्वं वाक्यार्थः । रचणे यथा दौनस्य जयते इत्यत्र दौनकर्मकरक्षणाश्रवत्वं वाक्यार्थः । ईश ऐश्वर्ये इतोशधातोरैश्वर्यमर्थम्तञ्च स्वत्वफलनिरूपकं स्वामित्वमैश्वर्यकर्मणि षष्ठो यथा सर्पिष ईष्ट इत्यव सर्पिवृत्तिस्वत्वनिरूपकत्वाश्रय व वाक्यार्थः । एवं ग्रामस्य देशस्य नगरस्य पौरस्य वा ईष्टे इस दावप्यनया रोत्या यो बोध्यः । कृञः कर्मणि षष्ठीं ज्ञापयति । "कृञः प्र तियत्ने" इति सूत्रम् । कृञः कर्मणि षष्ठो विभक्तिर्भवति प्रतियत्ने गम्यमाने इत्यर्थकं सतो गुणान्तराधानम्प्रतियत्नइति काशिका | एधोदकस्योपस्कुरुते पाचक इत्यव षष्याः कर्मत्वमर्थो धात्वर्थ उपकरणेऽन्वेति उपकरणं संन्निधापनं तथा चैधोदककर्म संनिधापनप्रयत्नाश्रयः पाचक इत्यन्वयबोध: । तदनन्तरं सतः पाकस्य चिप्रसम्पत्तिरूपगुणाधायकमेधोदकसन्निधापनमिति वैयनिको बांध इति वृत्ति खरसादवगम्यते । वस्तुतस्तु प्रतियत्नो द्वितीययत्नः स चोपकारस्वरूप उपपूर्वकस्य करोते 1 तत्कर्मणि षष्ठी विभक्तिर्भवतीति स्वार्थः । अत एव उपात्प्रतियत्नेति सूत्रेण विहितस्य सुट आगमत्वान्निरर्थकस्य धात्वप्रतियत्न द्योतकत्वमुक्तम् । उपकारश्च द्विविधः उप समीपे करां स्थापनं सन्निधापनमिति यावत् । इत्येक एतस्यैव प्रतियत्नस्य द्योतकः सुडागमः । द्वितीयस्तु दुःखनाशसुखान्यतरानुकूलव्यापारस्वरूप एति प्रतियत्ने विवक्षितेन सुडागमः आद्यो यथा एधोदकस्योपस्कुरुते पाचकः इत्यवान्वयबोधः पूर्ववदेव । द्विवी
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy