________________
याथ
मा
र्थस्य
। विमक्त्यर्थनिर्णये।। तथा नीनां किंतु एकत्वत्वविशिष्टस्य हित्वत्वविशिष्टस्य तार्थ बहुत्वत्वविशिष्टस्य चैति संख्यात्वव्याप्यजातिविशिष्टमात् वाचकत्वं वक्तुमुचितं तथापि लाघवेन संख्यामावविचार्थे शेष्यताकबोधोद्देश्य कसंकेतवत्वं निवेशनीयं तावतैव षि- समौहितसिद्धेः पार्थिवमित्यादितद्धितस्य सम्बन्धिता- त्वेन संख्याबोधकत्वोपगमे तवातिव्याप्तिवारणाय
मावपदसतम् । तदर्थस्तु संख्येतराष्टत्तित्वं तथा च संख्य तरारत्तिविशेष्यताकबोधोद्देश्य कसङ्केतवत्वं सं
खावाचकत्वं बोध्यमिति । ननु चैत्रो मैवश्च पचतज- इत्यादौ हित्वस्य चैत्रो मैत्री जैत्रश्च पचन्तीत्यादौ बकृ- हुत्वस्य बोधादि वचनबहुवचनतिकोः संख्यावाचकत्ववय. पस्तु तिङ्कवचनस्य संख्यावाचकत्वे न मानमस्तीभव- तिकवचनेऽव्याप्तिरिति चेन्न । तथा सति पुगुत्प- षौ पचतीति प्रयोगप्रसङ्गात् । मम तु तिडुपस्थाप्यैयां-तत्वस्य द्वित्व विशिष्टपुरुषऽन्वयायोग्यत्वमिति वहिनात्या- सिञ्चतीतिवत् न तादृशप्रयोगः सम्भवति । न च हिवचननप्रथमान्ते द्विवचनतिङन्तस्य समभिव्याहारस्तयोः परवता स्परान्वयानुभवे तन्वमिति न तथाप्रयोगः सम्भवतीति श्य- वाच्यम् । पुरुषौ सौ च पचन्तीत्यादौ बहुवचनतिङन्तभ- समभिव्याहारेऽपि तथाप्रथमान्तार्थेऽन्वयदर्शनेन तथा
तिङन्तसमभिव्याहारस्यातन्त्रत्वात् । न च तथाप्रथमा
न्तबहुवचनतिङन्तस्यापि समभिव्याहारस्तन्त्रमिति न ज्य- दशितसमभिव्याहारस्यातन्वत्वमिति वाच्यम् । तथापि कि तथाप्रथमान्ते बहुवचनान्तस्येव एकवचनान्तस्य तिङभ- न्तस्य समभिव्याहारः कुतो न तन्वमिति बौजानुयोगे
या,