SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ३८५ थिवौत्वसामानाधिकरगयेन परमाणोस्तदन्यस्य च तादात्म्यं प्रतीयत इति के चित् परै तु तद्यापकत्वं तदितरसंबन्धश्चाभिविधिः व्यापकताघटक दूतरनिरूपितप्रचैक एव बोध्यस्तेन संबन्धान्तरण व्यापकत्वे नातिप्रसङ्गः श्रापरमाणोः पृथिवीत्यादौ पृथिवीत्वसामानाधिकरगयेन पच्यमानपरमाणुव्यापकत्वं परमाणुभिन्नतादात्म्यं च प्रतीयत इत्याहुः । तदुभयमपि चिन्त्यम् । भागुणाज्जातिरितिप्रयोगप्रसङ्गात् । अन्य तु कार्तिकमारण्याचैत्राच्छीतमित्यनाङ उत्तरकालोऽर्थस्तस्य स्खपूर्वकालव्यापकत्वेन स्वात्तित्वेन चापरपदान्वयः पञ्चम्या उत्तरत्वाम्वयिनिरूपकत्वमर्थः भारभ्यशब्दस्य पूर्वकालोत्तरकालोऽर्थः पूर्वत्वान्वयि प्रतियोगित्वं हितोयाऽर्थस्तावता कार्तिकपूर्वकालोत्तरकाललाभः स चायं काल: संसर्गीभूतव्यापकताघटकवपूर्वकालस्य विशेषणं न तु काप्यन्वेति पूर्ववदेव कार्तिकपूर्वकालोत्सरस्वपूर्वकालनिछाभावप्रतियोगिताऽनवच्छेदकधर्मवत्त्वं व्यापकत्वं संसर्गः आरभ्यान्तवाक्यं दर्शितव्यापकतासंसर्गकान्बयतात्पर्य ग्राहक तथा च चैत्रोत्तरकालावृत्तिकार्तिकपूर्वकालोत्तरीभूत चैत्रोत्तरकालपूर्वकालव्यापकं च शीतमित्यन्वयबोधः । एवं काशीत आपाटलिपुत्वादृष्टो देव इत्यादौ पूर्वदेश आङोऽर्थः पूर्वत्वान्वय्यवधिमत्त्वं पञ्चम्यर्थस्तावता पाटलिपुत्रपूर्वदेशी लग्यते तस्य तु काशीपश्चिमदेशावधिकपूर्वीभूलखपश्चिमदेशव्यापकत्वेन खावृत्तित्वेन चापरशब्दार्थेऽन्वय स्तथा च पाटलिपुत्त्रपूर्वदेशात्तित्वं काशीपश्चिमदेशावधिकपूर्वभूतपाटलिपुत्रपू
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy