SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३८२ पञ्चमीविभक्तिविचारः। प्रागभावानधिकरणं कडारमत्रं तदुत्तरसू बकदम्बकं च श्रानुपर्वो विशेषविशिष्टवर्णकलापस्वरूपस्य हिरादैजित्याटेरअ इत्यन्तस्याष्टाध्यायीग्रन्थस्य वाहिताग्न्यादिषु इति सूबान्तभागः कडारसूत्रानुपूर्वीविशिष्टवर्णप्रागभावस्याधिकरणामनधिकरणं चानभिहिते इत्यादिमत्रभाग इति तत्र तथाविधस्याधिकरणास्य स्वाभिन्न सूत्रनिरूपित प्रतिपाद्यत्वं संबन्धः तथाविधानधिकरणस्य तु स्वाभिन्नसूत्रनिरूपितप्रतिपाद्यत्वसंबन्धाभावश्चैकसंजाविधौ प्रतीयते । कडारसत्रपूर्वत्वमाप्रयोगोत्तरत्वविशिष्टं बोध्यं यत्र चाङ्मयोगे द्वितीयोऽवधिन दृश्यते तत्राप्रयोगाधिकरणमानुपूर्वी वा कालो वा देशो वअवधिस्तत्वानुपूर्वी प्रकृते प्राकडारादेका संज्ञेति सूत्रातुपर्षों तथाविधावधिस्तथाविधानुपूर्व्यत्तरत्वविशिष्टस्य दर्शितसूत्रप्रागभावाधिकरणास्य दर्शितसंबन्धः प्रतीयते अत एव काशिकायामाकडारादितिसूत्रव्याख्याने कडाराः कर्मधारये इति वक्ष्यति आ एतस्मात्सूत्रादवधेयदित ऊर्ध्वमनुक्रमिष्यामस्तकसंज्ञाभवतीति वेदितव्यमित्युक्तं तथाविधकालो यथा आमरणाहितमभिसन्धत्ते धौर इत्यादौ अत्र हितामिसन्धानग्य मराकालाधेयत्वाभाव आङ प्रयोगोत्तग्मरणप्रागभावाधिकरण कालाधेयत्वं च प्रतीयते अत्रापि न व्यापकत्वस्य भानं मरण प्रागभावाधिकरणसुषुप्त्यादिकालेऽभिसन्धानविरहात् । अत्र संबन्धाधेयत्वं कालिकसंबन्धावच्छिन्नं बोध्यमतो नानुपपत्तिस्तथाविधदेशो यथा श्रासमुद्राक्षितिरित्यादौ अव तादात्म्याभावः संयुक्तदे
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy