________________
मर्थः तच्च योजनशब्दार्थस्य योजनपरिमाणविशिष्टस्थैकदेशे योजनपरिमाणे व्युत्पत्तिवैचित्यादन्वेति श्रवधिमत्वं तु घटितत्वं बोध्यं ग्रामावधिघटितत्वं तु ग्रामाधिकरण देशपरिमाणघटितत्वं योजन परिमाणे तटितत्वं तदारभ्यत्वमथ वा तज्ज्ञानसापेक्षज्ञानविषयत्वं संयुक्त देश संयोगः समानावयवावच्छिन्नः सप्तम्याः प्रथमायाश्चार्थः । एवं ग्रामावधिक योजनपरिमागावद्देश संयुक्त देश संयोगवद्दनमित्यन्वयबोधः समानावयवावच्छिन्नत्व निवेशादयपृष्ठादिभिन्नभिन्नावच्छेदेन योजनवनयोः संयोगे तथा न प्रयोगः । एवं कार्तिक्या मासे श्राग्रहायणो इत्यत्र पञ्चम्या श्रवधित्वमेवार्थः । तच्च विंशद्दिनवर्तिनो मासशब्दार्थस्यैकदेशे विंशद्दिनेऽन्वेति । सप्तम्यास्तु विंशहिननाशोत्पत्तिकालिकोत्पत्तिकत्वमर्थः तथा च कार्तिक्यधिकं विंशद्दिनवर्तमानीयविंशद्दिननाशोत्पत्तिकालोत्पत्तिमतौ आग्रहायणोत्यन्वयबोधः । एवं कुरुक्षेत्राच्ञ्चत्वारि योजनानि चतुर्षु योजनेषु वा पृथूदकमित्यव चतुर्योजन परिमाण विशेषविशिष्टः चतुर्योजनशब्दयोः प्रथमान्तयो: सप्तम्यन्तयोश्चार्थः तादृयपरिमाणविशेषे पञ्चम्यर्थावधित्वस्यान्वयः । एवं कार्ति - क्यास्त्रिमासे त्रिषु मासेषु वा माघीत्यत्र मासवयवर्ती विमासशब्दार्थः तव पञ्च यर्थावधित्वस्यान्वयः पूर्ववदितरान्त्रय इति । गुरुचरणास्तु योजनादिशब्दा मुख्यया वृत्त्या परत्वविशेषमभिवति गौष्या तु तद
भित्र्यञ्जकसंयुक्तसंयोगघटकान् परत्वप्रतियोगि कापरत्वाधिकरणदेशान्मासादिपदमपि तावदादित्यपरिस्य -
સાગર
विभक्त्यर्थनिर्णये ।
શ્રી
३६७