SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ३५१ प्रवर्तन्ते न निवर्तन्ते वेति प्रयोगः दण्डिकर्ट कव्यापारप्रयोउयस्य यवभक्षण प्रत्यभावप्रयोजकज्ञानस्याश्रया इति वारिता इत्यन्तस्यार्थः वारयतेर्दथितार्थकत्व एवोभयविधप्रयोग: संगच्छते अत एव प्रवृत्तिविघाती वारण मिति काशिका सूत्रीयमौमितपदं पञ्चम्याः कमित्वमर्थ सूचयति यस्य यवादेन केनापि भक्षणं तत्परयवेभ्यो वारयतीति न प्रयोगः यदि प्रयोगस्तदा यवकर्मत्वस्य स्वावच्छिन्नया भक्षणप्रकारितया प्रवृत्तावन्वय इति नानुपपत्तिः एवमेव कूपादन्धं वारयति कारुणिक इति कारुणिकेन वारितोऽप्यन्धो न निवर्तत इति प्रयोगेऽप्यन्वयः इयांस्तु विशेषः यदव कपकर्मकगमनस्य प्रसत्तावन्वय इति पुष्मेश्य आतपं वारयतीत्यादावचेतने कर्मणि वारयते: क्रियाऽभावप्रयोजकव्यापारोऽर्थः क्रियाऽभावस्वरूपफलवतः कर्मत्वात्तहाचकपदात् हितोया पञ्चम्याः कर्मत्वमर्थः फलैकदेशक्रियायामन्वे: ति तथा च पुष्पकर्मकगमनाभोवस्य शोषणाभावस्य वाऽऽतपरत्त रनुकलो ब्यापारी वाक्यार्थः न चैवं क्रियाभावप्रयोजकव्यापार एव सर्वत्र वारयतेरर्थोऽस्त्विति वाच्यं वारिता अपि गावो यवं भुञ्जते इति वारितोऽप्यन्धः कूपं गत इति प्रयोगस्यानुपपत्ते : भक्षणादिक्रियाभावस्वरूपफलाश्रयस्य वारगाकर्मणो भक्षणादिक्रियाकर्ट त्वानुपपत्ते रिति । ननु वारयते नाविधार्थकत्वाभ्युपगमे यवेभो गां वारयतीत्यादौ चेतने कर्मणि क्रियाऽभावे च्छाप्रयोज्यव्यापार एवार्थोऽस्तु किं प्रवृत्त्यभावप्रयोजकज्ञाननिवेशनेन तावतैव वार्यमाणा गावो भुञ्जत इत्या.
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy