SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । यति नृपादातपं छोण वारयतीत्यादावचेतनस्य वन्यादगमनकर्तुरिच्छाविरहात् नेवाद्याधेर स्वप्रकारिकेच्छाविषयत्वस्य गमनफले संयोगादौ विरहादनन्वथापत्तेरिति । गुरुचरणास्तु वारयत्यादिधातुर्धातुप्रति-. निमित्तत्वोपलक्षितपतनत्वाद्यवच्छिन्नप्रतियोगिताकमभावं फल विधयाऽभिधत्ते तत्प्रयोजकमपि मा पतेतिवाक्यादिव्यापारः प्रधानतया तज्जनिता तु पदार्थोपस्थितिरुपलक्षणधर्ममोषण पतनाभावत्वादिना फलमवगाहते तवाभावस्वरूपफलाधिकरणतया विवक्षिते कर्मसंज्ञा बलौयसीति ततो द्वितीयाफलभूताभावप्रतियोगिक्रियाकारकाणि पुनरपादानसंज्ञकानौति तत्वत्या पञ्चमी तानि कारकाण्यभिधत्ते कूपादन्धं वारय तीत्यत्र कूपाधिकरणाकपतनप्रतियोगिकस्यान्वत्तेः यवेभ्यो गां धारयतीत्यत्र यवकर्मकभक्षणप्रतियोगिकस्य गोरत्त: परखेभ्यः पाणिं वारयतीत्यत्र परखकर्मकोपादानप्रतियोगिकस्य पाणित्तेः परेभ्यः शरीरं वारयतौल्यत्र शरीरकरणकबाधप्रतियोगिकस्य शरोरत्त: पुष्पेभ्य: आतपं वारयतीत्यत्र पुष्पकर्मकशोषणप्रतियोगिकस्सातपरत्त: श्वपचेभ्यो दातारं वारयतीत्यत्र वपचसंप्रदानकदानप्र. तियोगिकस्य दात्तिरभावस्यानुकूलो व्यापारो वा क्याथ इति प्राहुः । के चित्तु कूपादन्धं वारयतीत्यादौधात्वर्थतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नक्रियागोचर. नित्त्यनुकूलो व्यापारो वारयतेरर्थस्तव निवृत्त्यन्वितं समवेतत्वं द्वितीयाऽर्थः पञ्चम्यास्तु प्रकारित्वमर्थ: कूपे मी पतेयमित्याकारकनिहत्तः कूपप्रकारकत्वात् तथा च
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy