SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । फलतया किया तोचरी हे षो व्यापारतयेयंतिना प्रल्याय्यते फलीभूतक्रियान्वयिनि भार्यादौ न कोपः खानिष्टानुकूलव्यापारविरहात् तत्र फलान्वयिनि हितोयैव प्रमाणं यथा भार्यामोय तौल्यवान्यकर्तकदर्शनं फल द्वेषो व्यापार ईय॑तेरर्थः दर्शने हितीयार्थो विषयत्वं तत्संबधावच्छिन्नाधेयत्वं वा भार्याकर्मकान्यकर्तकदर्शनगोचरवेषाश्रयत्वं वाक्यार्थः एतदर्थमेव यं प्रति कोप इत्युक्तमत एव यं प्रति कोप इति किं भार्या मौय॑ति मैनामन्यो द्राक्षौदिति काशिका एवं यत्र क्रियान्तरद्वेषोऽपौय॑तिना प्रत्याय्यते तत्रापि हितोयैय यथा शिष्यमौर्ण्यति मैनमन्योऽध्यापयेदिति अन्यकर्तकक्रियाद्वेषस्य धात्वर्थत्वे तु उतार्थानामप्रयोगात् अन्यम्मै द्रष्ट्रेऽध्यायकाय बेयतीति न प्रयोगः फलीभूतक्रियान्वयिनि कर्मणि स्वानिष्टानुकूल क्रियाविरहायोगात् न कोप विषयत्वमिति न तत्व चतुर्थोति एवं गुणे दोषारोपोऽसूया असूयतेरथ: चतुर्थ्या गुणान्वय्याधेयत्वमर्थः देवदत्तायासूयति यज्ञदत्त- इत्यत्र देवदत्तत्तिधैर्यादिगुणधर्मिकचौयत्वारोपकर्ता यज्ञदत्त इत्यन्वयबोधः एवं सपत्न्यै असूयतोत्यत्र सपत्नीत्तिपतिसेवनादिकं कामणत्वेनारोपयतीत्यर्थः वादिनेऽसूयतीत्यत्र वादित्तिप्रमाणवाक्यमप्रमाणत्वेनारोपयतीत्यर्थः गुणा दोषाश्च प्रातिखिकरूपेण प्रकरणादिवशादसूयतिनोपस्थाप्यन्त गुगास्तु निन्दाप्रयोजकान्ये पदार्थास्ते च वैशेषिकसिद्धो ट्रव्यगणक्रियासामान्यादयः प्रत्येतव्याः यच्च काव्यप्रकाश भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृत" इत्यत्न विधिं प्रत्य
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy