SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २८७ छासामान्यमर्थः तत्र चतुर्थ्या अप्रसक्तीन कर्मप्रत्ययानुपपत्ति: उत्कटेच्छार्थकतया रूच्यर्थकत्वेऽपि स्पृहेोगे ईमिते चतुर्थीविधानं प्रीयमाणे निषेधमपि सूचयति अतश्चैत्राय पुष्पेभ्यः स्टइयतीति न प्रयोग इति ईशितगृहणं तु प्रीयमाणे अधिकरणे च संप्रदानतानिषेधाथमतः पुष्पेभ्यो वने स्पृहयतीत्यन वनस्य न संप्रदानतेति । क्रुधाद्यर्थकानां योगे चतुर्थी ज्ञापयति । "क्रधगृहेासूयाऽर्थानां यं प्रति कोप इति सूत्रं क्रोधाद्यथकानां योगे यं प्रति कोपस्तत्कारकं संप्रदान संभवतीत्यर्थक यत्र येन वेत्यपहाय सूत्र यं प्रतीत्युक्त्या चतु झं नानाविधोऽर्थो ज्ञाप्यते अत एव क्रोधस्तावत् कोपः एव द्रोहादयोऽपि कोपप्रभवा एव गुद्यन्ते तस्मात्मामान्येन विशेषणं यं प्रति कोप इति काशिका । कोपप्रभवानां द्रोहादौनां गहणाल्लोभादिप्रभवट्रोहाद्यर्थकधातुयोगे न चतुर्थोति जाप्यते क्रोधमानार्थका: फलावाचकत्वात् अकर्मकाः ऋधिकुप्यादयः क्रोधोऽमर्ष: देष इति यावत् । देवदत्ताय क्रुध्यति कुप्यति वेत्यादौ चतुर्थ्या दिष्टतालक्षणं विषयत्वमर्थः तथा च देवदत्तविषयताकहषाश्रयत्वं वाक्यार्थः । विषिस्तु हिष्टतालक्षणफलं हे षं चाभिधत्त इति न क्र धिपर्यायस्तद्योगे न चतुर्थी किन्तु द्वितीया अत एव शर्बु ठोत्येव प्रमाणं ट्रुहेद्दिष्टाचरणमर्थः देवदत्ताय गृह्यतीत्यत्र चतुर्थ्या देषान्वयिसमवेतत्वमर्थस्तथा च देवदत्तसमवेतद्वेषविषयाचाराश्रयत्वं वायार्थः ईयते: परक्रियागोचरो द्वेषोऽर्थः चतुर्थ्याः क्रियान्वयिसमवेतत्वमर्थः देवदत्ताय ईय॑ते इत्यत्र दे.
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy