SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चतुर्थीविभक्तिविचारः । त्ववाहन्यमानः करश्चपेटार्थः अभिघात फलकप्रयत्नो दात्यर्थः तत्र प्रयत्न चतुर्थ्यर्थस्य व्यथायाः शिष्यविशेषिताया अन्वयः इत्थं दर्शितानां चतुर्थ्यर्थानां सन्दर्शितेन संसर्गेण धात्वर्थ एवान्वय इति कारकत्वं निष्प्रत्यूहमिति शाब्दिकास्तु ददातेः स्वत्वध्वंसः स्वत्वं च फलविधया - ऽर्थः त्यागो व्यापारविधया फलइयमेकेन कर्मणा साका २७४ मिति गवादेः कर्मणस्तत्रान्वय: तेन पुत्रराज्यका मनया दीयमानायां गवि राज्यं ददातीति न प्रयोगः चतु तु धात्वर्थफलान्वयि प्रौत्यादिफलान्तरमभिधते तेन ब्राम्हणाय गां ददातीत्यव गोष्टत्तेः ब्राह्मणप्रीतिजनकस्वत्वस्य स्वध्व ंसस्य चानुकूलस्त्यागो वाक्यार्थः प्रौतिमजनयत्यपि स्वत्वे यदि ददातीति प्रयोगस्तदा प्रीतीच्छा चतुर्थः सा स्वोदेश्य मौतिजनकत्वेन संबन्धेन धात्वथंफले स्वत्वेऽन्वेति प्रोतौच्छायां प्रकृत्यर्थस्य ब्राह्मणादेः प्रौतिनिष्ठविशेष्यतानिरूपितसमवेतत्वनिष्ठ प्रकारतावच्छेदकतया प्रौतिनिष्ठोद्देश्यतावच्छेदकतया संबन्धेनान्वयः अत एव कर्मणा यमभिप्रेतीति सूत्रेण कर्मफलगोचराभिप्राय एव चतुर्थ्यर्थतया सूचितः चतुर्थ्यर्थस्य प्रीत्यादेर्जनकत्वेन तदिच्छाया वा स्वोद्देश्य जनकत्वेन संबन्धेन क चिह्नात्वर्थ फलेऽन्वयः यथा ब्राह्मणाय गां द'दातीत्य यथा वा यदग्नये जुहोतीत्यव अग्निमीतेस्तदिच्छाया वा होमफले वह्निसंयोगे वृक्षायोदकं सि तत्व वृचपुटेस्तदिच्छाया वा जलस्य संयोगे विप्रा'यानं निर्वपतीत्यत्र विप्रभोजनस्य तदिच्छाया वाऽन्नविकित्तौ खण्डिकोपाध्यायः शिष्याय चपेटां ददातीत्यव 0
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy