SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । त्यादौ तत्रापि वृत्त्यन्वयिनिरूपकत्वार्थिका वृतीया मुखनिरूपकटत्तिमधर्माश्रयो मुखमित्यन्वयबोध: तुल्यपदस्य भेदांशपरीहारेगा सधर्ममात्रे लक्षणाया: प्रयोजनं मुखं निरुपममितिबोधः । स मानसः वैयञ्जनिकः शाब्दो वेत्यन्यदेतत् । सूत्रे अतुलोपमाज्यामिति तुलोपमाशब्दाम्यां योगे तीया न भवतीत्यर्थकं तेन चन्द्रगा तुलोपमा वेति न प्रयोगः ननु तुलां पदाऽरोहति दन्तवाससे"ति स्फुटोपमं भूतिभितेन शंभुने"ति च कथं तर्हि प्रयोग इति चेत् दन्तवाससेति करणतीया तुलायामारोहणं तुलाप्रकारकजानमेव तत्र दन्तवाससो ज्ञानं व्यापारी जन्यतयाऽन्वेति प्रतियोगिज्ञानं विना साहशयबुवेरसम्भवात् दन्तवाससो ज्ञानजन्यतुलाप्रकारकज्ञानं वाक्याय: शम्भुनेति हेतुतीया स्फुटशब्दार्थोऽभिव्यक्तस्तवाभिव्यक्तौ शम्भुहेतुकत्वमन्वेति तथा च शम्भुहेतुकाभिव्यक्तिमदभिन्नोपमाऽऽश्रयाभिन्नं नारदमित्यन्वयबोधः शम्भोः प्रतियोगिनो ज्ञानहारोपमाऽभिव्यक्ति हेतुत्वं सचेतुलेत्यादिना प्रतियोगित्वार्थकटतौयाया एव निषेधः तुल्यशब्दपर्यायाः सदृशमंनिभसमानादयः श: ब्दाः एषां योगे टतीयां तापयितुं सचेऽर्थग्रहणम । के चित्तु चन्द्रेण सहोपमीयते तुल्यते इत्यादौ सहार्थस्तदीयत्वादिः समानकालिकत्वादेरसम्मवात् अत एव"तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिण" इति श्रीहर्षः एवं चैत्रेण सह संयुज्यते समवैति वेत्यत्र निरूपकवं सहार्थः निर्वैरेण सह वैरायते निर्मत्सरेण सह स्पर्धत इत्यादौ विषयविषयिभावः सहार्थः सहयुक्त टतौयासा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy