SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५० तृतीयाविभक्तिविचारः। भसि शब्दानुत्पादः पूर्वोक्त एव स च रोगविशेषणादृष्टविशेषविरहेण वा यथायोग्यं प्रयुज्यत इति । अवयवस्य नाथस्वरूपाऽपचय दूबोपचयोऽपि विकार: अत एव "स वाल अासौहपुषा चतुर्भुजो मुखेन पूर्णेन्दुमुखस्त्रिलोचन" इत्यत्र तीययोरुपचयोऽर्थः स च प्रयोज्यत्वेन भुजचतुष्टयसंबन्धेन्वेति वपुःपदं पूर्वकायपरमिति वदन्ति । तत्र जानुभ्यामूईजुः संतुर्वेति उदरेण पिचण्डिल इति च प्रयोगेऽभ्युपगमवादः तौयार्थोपचयस्यान्वयसम्मवात् यदि चोपचयोऽर्थो नाभ्युपेयते तदा चतुर्भुजशब्दस्य चतुसंख्यकभुजसमवेतोऽर्थस्तन हतीयार्थोऽभेदो वपुर्विशेषितोऽन्वेति वर्णेन लोहित इतिवत् सुखविशेषितमाधयत्वं टतौयार्थो लोचनत्रयान्वेति अबयवस्याप्यवयवित्तित्वं वृक्षे शाखेतिप्रतीते: वपुषा मुखेनेत्युभयन तृतीया "प्रकृत्यादिभ्य" इतिवाति केन सिध्यति । उपलक्षणे टतीयां ज्ञापयति । “इत्यंभूतलक्षणे" इति सूत्रम् । अस्यार्थ: कं चित्प्रकारं प्राप्तः इत्थंभूतः तस्य लक्षणमित्थंभूतलक्षणं तब तोयाविभक्तिर्भवतीति काशिका प्रकारो विविधः विशेषणमुपलक्षणं च स्वसमानकालिकबुद्धिप्रकारो विशेषणं स्वासमानकालिकबुद्धिप्रकार उपलक्षणं यथा गुरुणा टोका कुरुणा क्षेत्रमित्यत्र कुरु गुरुः तथा चात्र विद्यमानकालनिष्ठस्य ध्वंसस्य कादाचित्काभावस्य वा प्रतियोगित्वं संबन्धश्च टतीयार्थः प्रतियोगित्व प्रकृत्यर्थे विशेषणतया संबन्धी विशेष्यतयाऽन्वेतीति एवमविद्यमानस्य गरोष्टीका कुरोः क्षेत्रमित्यन्वयबोध इति के चित् । । । अत एव सूत्रे इत्थंभूतेत्यनाऽतीतार्थको निष्ठाप्रत्ययोऽती. .
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy