SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। त: श्वासदगडा इत्यन्वयबोधः । अत्र दण्डस्य घटिकाया दिवसदीयत्वसमानका लिकं दीर्घत्वं विरुद्धमिति दण्डस्य चतुर्हस्तदेशसंबन्धवत: दिवस घटकक्षणसमसंख्यकपरमाणुसंबन्धरूपं दीर्घत्वं विरुद्धमिति विरोधालङ्कारः । एकानुपूर्वोकशब्दप्रतिपाद्ययोभिन्नयोरथयोरपि सहाथै विशेषणतया विशेष्यतया चान्वयः । यथा दोषायोगमहस्थितिस्फुटरसश्रीकायहृद्यः समं । चन्द्रेणैष नृपो बुधोदयगुरुप्रीतः कविः प्रीतिमान् ॥ पुत्रोऽस्यापि समं बुधन सततं मित्रान्तिकासादनः । प्रोतः प्राप्तकरागुतोदयगुणोऽत्युच्चः श्रितः सौम्यताम्॥ अत्र रानियोगेन या तेज:स्थितिस्तत्र स्फुटरसा या श्रीः तहता कायेन हृद्यत्वमेकं दोषराहित्येनोत्सवस्थित्या च स्फुटा रसा पृथिवी यदृशलक्ष्मीको योऽ यः शुभावहो विधिस्तेन हृद्यत्त्वमपरमेवं दलान्तरे ऽप्यर्थयं बोध्यमिति । दर्शितयोहात्वयोः सहार्थे समानकालिकवे विशेषणविशेष्यभावेनान्वयः तत्र विशेषणे हृद्यत्वे तोयन्तार्थस्य चन्द्राधेयत्वस्यान्वयः विशष्यहृद्यत्वस्य विशेषणतया नृपेऽन्वय इति पुर्वण सहागत आगच्छति वेत्यादौ कर्तृत्वं कारक त प्रत्ययार्थतावच्छेदकमाख्यातस्य वा शक्यं तृतीया ऽभिधत्ते धात्वर्थ आगमनं कालिकत्वे विशेषणतया विश ष्यतया चान्वेति विशेषणे धात्वर्थे तौयार्थकारकस्यान्वयः विशेष्यधात्वर्थस्य कृदथै कदेशे तिङर्थे वा कट त्वे विश षणतयाऽन्वयः । एवं पुत्रकर्ट ताकागमनसमानकालिकातौतागमनकृतिमदभिन्नः तथाविधविद्यमानागमनकृतिमान्वा पिते त्यन्वयबोधः
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy