SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२१ विभक्त्यर्थनिर्णये। समवेतत्वं सहाथः प्रतियोगित्वं संयोगेऽन्वेति । कालिकेन यथा जातोपुष्येण सह नीपपुष्पमित्यत्र कालस्वरूपण कालि कविशेषण तासंबन्धेनाधिकरणो तेन संबन्धेनाधेयत्वं सहाथ: कालिकविशेषण तयाऽन्वयिप्रतियोगित्वंद्वतीयार्थ: अथ वा काल एव सहार्थ: कालिकाधिकरणत्वस्य तौयार्थस्य काल कालस्य कालिकाधेयतासंबन्धेन नीपपुष्येऽन्वयः । दैशिककालिकोभयेन यथा पत्या सह यजमान इत्यत्र संयोगसंयुक्तत्वं कालश्चोभयंसहार्थ: प्रतियोगित्वं कालिकाधिकरणत्वं चोभयं रतोयार्थः प्रतियोगित्वस्याद्यसंयोगेन्वयः कालिकाधिकरणत्वस्य काले कालस्य कालिकाधेयतया यजमानेऽन्वयः एवं भारमनुहहत्सु सह गच्छत्सु पुत्रेषु सहैव दशभिः पुत्रैर्भार वहति गर्दभौत्यत्रापि दर्शितोभयं सहार्थः ढतौयार्थोऽपि प्रतियोगित्वकालिकाधिकरणत्वोभयमेव पूवैवदन्वयो बोध्यः । सहयोगे कोशिकायामुदाहरभाानि । यथा पुत्रेण सह स्थूल इत्यत्र स्थूलत्वे तौयार्थः तत्र पुचस्याधेयतयान्वयस्तृतौयार्थस्य स्थूलत्वस्य कालिकाधिकरणतया सहार्थे काले कालस्यधेियतया पदार्थैकदेशे स्थूलत्वेऽन्वयः एवं पुत्र स्थूलत्वसमानकालिकस्थूलत्ववान् पितेत्यन्वयबोधः पुत्रेण सह गोमान् पितेत्यत्र स्वामित्वं तृतीयायः तस्य निरूपकतासंबन्धावच्छिन्नसामानाधिकरण्ये सहाथै प्रतियोगितयान्वयः सहार्थस्य मतुबथैकदेशे गोविशेषिते स्वामित्वेऽन्वयः एवं पुत्रस्वामित्व. समानाधिकरणगोस्वामित्ववान् पितेत्यन्वयबोधः अप्रधाना श्रेष्ठे वस्तभूते प्रत्यर्थे सतीत्यर्थः तेनाचार्येण स
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy