SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। २११ गुणवत्वेन वा साधर्म्यमित्यत्न द्रव्यत्वादाभेदस्ततौयान्तार्थः माधर्म्यशब्दार्थे समानधर्मे ऽन्वेति यथा वा वाजपेयेन यजे. ते त्यादौ वाजपेयाचभेदस्ततौयान्ताऽर्थो धात्वर्थयागादावन्वति एवमर्घादिकया सपर्यथा पर्यपूपुजदित्यादौ विशेषणान्तरविशेषितसपर्यादितादात्म्यं धात्वर्थ शुद्धसपर्यादीतीया वोधयति अवशेषितस्यैकधर्मावच्छिन्नस्य तादात्यसंसर्गेगान्वयो निराकाङ्गत्ववाधितो न तु तादात्यविशेषण को नितरां विशेषणान्तरविशषितस्येति ननु धात्वविशेषणे तृतीयाऽपि हितीयेव माधुत्वार्था ततौयान्ता स्य द्वितीयान्तार्थस्येव तादात्म्यसंसर्गेणैव धात्वर्थेऽन्वयोन तु तादात्म्यविशेषेण इति चेत्तहि कथं सपर्यया पर्यपृपुज दित्यवान्वयोपपत्तिः न च विशेषणान्तरविशेषितस्यैकधविच्छिन्नस्यापि तादाम्येनान्धयो भवत्येव यथा प्रमाऽनभव इत्यत्र प्रमा शब्दार्थस्य यथार्थानुभवण्यानुभवे यथा वा भूसवेरा देशो राजन्यानित्यत्न सर्वसम्यवझूमे वि सुराजदेशस्य देश तादात्म्यान्वयस्तथा प्रकृतेऽपि अर्घ्यदानादिमपर्यायाः सपर्यायां वाजयेपेन यजेतेत्यादौ वाजपयादेर्धात्वर्थयागादौ तादात्यान्वय इति वाच्यं धाखविशेषणे द्वितीयाया एव साधुत्वज्ञापकानुशासनस्य सत्वेन टतौयायास्तथानुशासनविरहात् प्रकतानुशा. सनस्य तथात्वोपगमे प्रकत्या चार्वित्यादेग्नन्वयापत्तेः नामार्थयोस्तादात्म्यसंसर्गेणान्वये समानविभक्तिकत्वस्य तन्त्रत्वात् तृतीयायास्तादाल्यार्थकत्वे तु प्रकृते तादात्म्यप्रकारकान्वयबोधसम्भवात् तथाऽन्वयवोधे समानविभक्तिकत्वस्थातन्त्रत्वात् अत एव द्रव्यत्वेन सा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy