SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। १९५ क्षत्वनियमः करणाधिकरणयोस्तु सकलक्रियानियतत्वात् कथं न तत्मापेक्षत्वमिति तथापि करणस्य कर्टव्यापार्यतया कर्ट सापेक्षत्वेनैव क्रियायां न तु कर्तुः करणसापेक्षतथा संबन्धः करणाव्यापार्यत्वात् अधिकर स्य कर्ट कर्मान्यतरहारकक्रियाधारत्वेनैव कारकान्तरसापेक्षतया क्रियायां संबन्धः न तु कर्तु तथा साक्षात्संबन्धादिति यहा य: प्रधानीभूतो धात्वर्थस्तदविततिर्थो वा व्यापारस्तहत्त्वं वातन्त्र्यमिति टोकाकदभिमतमिति प्रागेवोक्तम् । सर्वमेतद्वालोपलालनं न तु तृतीयार्थोपवर्णनं दर्शितस्वातन्त्र्यस्य टतौयया कुबापाप्रत्यायनात् । अत्र शाब्दिकाः चैत्रेण पच्यते तण्डुल इत्यत्व बिक्लित्तिः प्रयत्नस्वरूपो व्यापारश्च पचेरी: आश्रयस्तृतीयाया पाश्रये तादात्म्येन चैत्र आश्रयः समवेतत्वेन प्रयत्ने व्यापारेऽन्वेति व्यापार प्रधाने तगडु. लाभिन्नायिका विक्लित्तिरन्वेति तत्र धावपात्तव्यापाराश्रयः स्वतन्त्रः धावूपात्तत्वं न शाब्दबोधविषय: वत्रापारो धातुलभ्य एवानन्यलण्यतयाऽऽश्रयमा हतीयार्थइति वदन्ति । तदवापराश्रयत्वस्योखण्डस्याभावेनाश्रयस्य गौरवान्न शकात्वमिति प्रागेवावेदितं किं त्वाश्रयत्वमाधेयत्वं वा लाघवात्ततौयार्थः यदि च चैत्रेण पच्यते इत्यादौ पचिना फल्कारादिव्यापार एव प्रस्थाय्यते तदाऽऽख्यातस्येव लाघवात्प्रयत्न एव तृतीयायाः शकाइति तार्किकाः । चैत्रेण गम्यते स्मन्यते इत्यादी प्रयत्नस्तुतीयार्थः स च समवेतत्वेन चैवविशेषित: साध्यतया गमनादी विशेषणीभूयान्वेति रथेन गम्यते चैवेण ज्ञा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy