________________
१६८
द्वितीयाविभक्तिविचारः ।
८
पारार्थकत्वे तु क तिरर्थः तत्र ग्रहिकर्तरि कर्मत्वं न प्रयोगसाधुत्वं संपादयति तथा हि जायाप्रतिग्राहितगन्धमाल्यामित्यत्र समासानुपपत्तिः नाव जायया प्रप्रतिग्राहिते गन्धमाल्ये यामिति बहुव्रीहिः सम्भवति । ण्यन्ते कर्तुच्च कर्मण इत्यनुशासनेनाण्यन्तधातुकर्तरि कर्मण्य व कर्मप्रत्ययस्य साधुत्वज्ञापनात् धात्वर्थकर्मगन्धमाल्यादिसामानाधिकरण्येन कर्मक्कस्यासाधुत्वात् न वा जायया गन्धमाल्य प्रतिग्राहितामित्यर्ध पिपल्यादिरसौ तत्पुरुषः तथा सति तत्पुरुषस्योत्तरपदलिङ्गतानियमेन टापोऽनुत्पादप्रसङ्गात् । इत्थं ग्रहि कर्तुर्ण्यन्तेऽपि न कर्मत्वं किं तु ग्रहिकर्मण एवातो जायया प्रतिग्राहिते गन्धमाल्य ययं ति बहुव्रीहिः विग्रहवाक्यात जायाप्रयोजित यत्कर्ट क प्रतिग्रहकर्मणो गन्धमाल्य इति शाब्दबोधः समासे तु जायापदस्य जायाप्रयोजकगन्धमाल्यकर्मक प्रतिग्रहकर्तरि लक्षणा प्रतिग्राहितादिशब्दानां तात्पर्यग्राहकत्वमिति एवं गृहिग्रहणमप्यनर्थकमिति ध्येयं माणावक ं सर्वं दर्शयत्याचार्य इत्यादी माणवकपदोत्तरद्वितीयाया दर्शनान्वयिसमवेतत्वमर्थ : अचापि दृशं श्चेत्यनुशासनेन दर्शनकर्तरि कर्मत्वज्ञापनात् दृशेः पृथगगृहणमप्यनर्थक मिति ध्येयम् । दृश श्चेत्यनुशासनं दर्शनकर कर्मत्वं ज्ञापयति न च दृशेनार्थ क तथा तत्कर्तरि गत्यादिसूत्रेणैव कर्मत्वसिद्धेः पृथगनुशासनं व्यर्थमिति वाच्यम् । ज्ञानभिन्नार्थं कस्यापि दृश: कतरि कर्मत्वज्ञापनार्थतया अवैयर्थ्यात् यथा दर्श येनमपि केवलान्वयिनः सरणिमित्यादो जातिमत्वसाध्य