________________
१५१
विभत्त्यर्थनिर्णये । गः कर्मव्यापारश्च वषेरर्थः भूमि शाखां कर्षति फलार्थीत्यादी भूमिवत्तितादृशसंयोगः शाखावृत्तिकमणि तच्च फलार्थिव्यापारे प्रयोजकतयाऽन्वेति । संयोगः कर्मव्यापारश्च हरतेरर्थः स्वगृहं परधनं हरति तस्कर इत्यादी स्वगृहत्तिसंयोगः परधनत्तिकमणि तच तस्करव्यापार प्रयोजकतयाऽन्वेति उपादानव्यापार उत्पत्तिापारश्च करोतेरार्थ: उपादानव्यापारस्तु क चित्संयोगः यथा बोरगां कटं करोतीत्यत्र वीरणत्तिसंयोग: कटवत्तावुत्पत्ती प्रयोज्यतया सा पुरुषव्यापार प्रयोजकतयाऽन्वेति कचित् क्रिया यथा कनकं कुण्डलं करोतीत्यत्र कनकवृत्तिक्रिया कुण्डलोत्पत्तावन्वेति कचिदवयवसंयोगनाशः यथा काष्ठं भस्म करोतोत्यत्र परम्परया काष्ठवृत्तिरवयवसंयोगनाशो भस्मोत्यत्तावन्वति । द्वादश दुहादयः पञ्च ण्यादयः एते सप्तदश धातवो हिकर्मकाः । गहिरपि हिकर्मक इति के चित् तन्निर्मूलमित्यन्ये तदुताम्
I MFeed सदुद्याच्यधिष्टच्छिचिबूशासि जिमन्यिमुषाम् ।। का कर्म युक् स्यादकथितं तथा स्थानीकृष्व हाम् ॥ म युक द्वितीयमित्यर्थः तथा। 4 दुहियाचिकधिप्रच्छिचिब्रूशासि जिदगडयः ।।
मन्थिः पचिश्च मुष्णातिर्धातवो मौ दुहादयः॥ नयतिवहतिकर्षतीन् करोविनयतिगणेषु वदन्ति पाणिनीयाः । दुहादिभ्यो बादशल्यः कर्मप्रत्ययेन प्रधानकर्मणो विवक्षणे अविवक्षणेऽपि गौणकर्माभिधीयदे यथा गौः पयांसि दुद्यते दुग्धा बा प्रधानाविवक्षण
20