SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ विभत्त्यर्थनिर्णये । १४५ याचते इत्यादावस्येतावतैव चरितार्थत्वात् व्यापारस्तुक्वचिद्दानं कचिदन्यादृशः प्राप्तिस्तु संबन्धः प्रकृते राजसमवेतं दानं प्रयोज्यतया कनकत्तिखखत्वरूपे सम्बन्ध स उद्देश्यितया इच्छायामन्वेति याचमान: शिवमित्यत्र सुरत्तिः कृपाव्यापार: कल्याण रत्तिखसमवेतत्वं प्राप्तिस्तयोरन्वयः पूर्ववत् भिक्षिता शतमखौत्यत्र सकलाङ्गसाहित्यं शतमखौव्यापारस्तदाश्रयः कर्मप्रत्ययत्तस्यार्थ: सुकृतवृत्तिखसमवेतत्वं प्राप्तिरिच्छाया उद्देश्यतया सुशतत्तिबसमवेतवे तस्य प्रयोजकतया सकला जन्साहित्यस्वरूप व्यापारे तस्याश्रयैकदेशे धाश्रयत्वे आश्रये वा विशेषणतया अन्वयः आश्रयस्याभेदेन शतमख्यामन्वय इति कृपणं कनकं याचते दगडकावनतरून् सीतां याचते इत्यादौ कपणष्टत्तिव्यापारस्य कनकटत्तिस्वस्वरूप प्राप्तौ दण्डकातात्तिव्यापारस्य सौतात्तिस्वसंनिधानस्वरूपप्राप्ती प्रयोज्यत्वबाधेऽपि बाधितस्य प्रयोज्यत्वसम्बन्धस्येच्छथा अवगाहनसम्भवान् नान्वयानुपपत्तिः इच्छाया बाधितार्थविषयकत्वस्य सम्बुद्धिप्रथमाविवरणे दर्शितत्वात् सन्निधानं तु संयोगः स्वल्यतरसंयोगघटितपरम्परासम्बन्धावच्छिन्नसामानाधिकरण्यं वा न चैवं दण्डव्यापारप्रयोज्याया घटप्राप्तरिच्छा कुलालेऽस्तौति दण्डं घटं याचते कुलाल इति प्रयोगः स्यादिति वाच्यम् इच्छायां जाप्यमानत्वविशेषणेन तव्ययोगवारणात् न च ज्ञाप्यमानत्वं ज्ञानविषयत्वं तस्य विशेषणत्वं न सम्भवति अव्यावर्तकत्वात् भगवउत्तानविषयत्वस्य सर्वत्र सत्वात् याचत्यर्थव्यापाराश
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy