________________
द्वितीयाविभक्तिविचारः ।
द्वितीयार्थाचेयत्वस्योद्देश्यत्वे कर्मशब्दार्थस्याधेयतावतस्तन विधेयत्वं न सम्भवति श्रभेदातिरिक्त सम्बन्धनोद्देश्यविधेयभावेन प्रकृतिप्रत्ययार्थयोरन्वये प्रकृत्यर्थतावच्छेदकप्रत्ययार्थयोरन्योन्याभावस्य न कर्म गच्छतीति प्रयोगः । एवमधिकरणमाश्रयं वा गच्छतीति न प्रयोगः । अधिकर णाश्रयशब्दयोर्निरूपकतया ऽऽधेयतावदर्थकत्वात् । अधिकरणतावदर्थकत्वे तु आश्रयं श्रयन्तीतिवत् चधिकरणमाथयं वा गच्छतीतिप्रयोगो भवत्येव । नतु भवतु हितीयाया आधेयत्वमर्थः । खगो भुवं गच्छति न सुखमित्यादौ निषेधप्रतोत्यनुरोधेन भेदोऽध्यर्थः स्यात् । तथाऽपि यन्मते नृत्यनियामक: सम्बन्धः प्रतियोगिताबच्छेदको भवति तन्मते खगो भुवमित्यादौ दर्शितस्थले चैत्रो ग्रामं गच्छति न तु मनुष्यमित्यादौ च कथं निषेधप्रतौतिः प्रतियोगितावच्छेदकत्वसम्बन्धस्य ह त्यनियामकतया तत्संसर्गावच्छिन्न प्रतियोगिताकस्य - वृत्तिभेदाभावस्याप्रसिध्या खगकर्तृकगमने तत्प्रतीतेरसम्भवात् । एवं मनुष्यवृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धस्य वृत्त्य नियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकमनुष्यसामान्याभावस्याप्रमिध्या चैत्रकर्तृकगमने तव्यतीतेरसम्भवादिति चेन्न तन्मतेऽपि निषेधप्रतीतिः सम्भवति द्वितीयार्थभेदस्य स्वसमानाधिकरणफलसम्बन्धित्वप्रतियोगिताव "छेदकत्वोभय सम्बन्धावच्छिन्नविशेषणता सम्बन्धेन सर्वत्र व्यापारेऽन्वयः । एवं खयो भुवं गच्छति न तु स्वमित्यव स्वष्टत्तिभेदस्य स्वसमानाधिकरणसंयोगजनकत्वसम्बन्धेनावच्छिन्नया विशेष