________________
विभक्त्यर्थनिर्णये । प्रतियोगितासंबन्धेनान्वेति आधेयत्वं फले स्वरूपेण भेदो व्यापारे सामानाधिकरण्येनान्वेति । एवं ग्रामं गच्छति चैत्र इत्यादावेकग्रामटत्तिसंयोगानुकूलाया एकग्रामवृत्तेश्च क्रियाया अनुकूल कतिमानेक: चैत्र इति शाब्दबोध: । तत्तद्यक्तित्वावच्छिन्न प्रतियोगिताया भेदसंबवोपगमान्मल्लो मल्लं गच्छतोत्यादौ नान्वयबोधानुमपत्तिरन्यथा मल्लत्वावच्छिन्नप्रतियोगिताकभदसमोनाधिकरणाया मल्लगमनक्रियाया अप्रमिद्धेः शाब्दानुदयः स्यात् । न च शब्दार्थे भेदेन्वियितावच्छेदकावच्छिन्नप्रति. योगितैव संबन्धो व्युत्पन्न इति वाच्यम् । नार्थभेद एव तथाव्युत्पत्तेः । अथ वा भेदे प्रातिपदिकार्थ प्राधेयत्वसबन्धेनान्वेति भेदः प्रतियोगितावच्छेदकतासंबन्धेन व्यापारोन्वेति । दर्शितस्थले गम्यमल्लत्तिभेदस्य गन्टमल्लगमने प्रतियोगितावच्छेदकतायाः सत्वात् गन्टभेदस्य गम्ये सत्वात् नानुपपत्तिरिति । ननु भेदांश हितोयाशक्तिकल्पनमप्रामाणिक भेदानुभवस्य विवादग्रस्तत्वात् । कर्ट संजया कर्मसंज्ञाया बाधात् चैवश्चैवं गच्छतौति प्रयोगप्रसत्यभावादित्युक्तत्वादिति चेन्न । निषेधप्रतीत्यन्यथाऽनुपपत्तेराख्यातवादे दीधिति कृभिः प्रमागत्वेनोतत्वात् । तथा हि खगो भूमिं गच्छति न तु स्वमिति सर्वजनीनः प्रयोगस्तत्र भूमिकर्मकगमनकर्तृत्वं स्वकर्मकगमनकर्तृत्वाभावश्चेत्युभयमथ वा स्वकर्मकत्वाभाववतो भूकर्मकगमनस्य कट त्वं खगे प्रतीयते । तत्र स्व. पदोत्तरहितौयाऽऽधेयत्वमात्रमभिधत्ते यदि तदा गमिफले संयोग स्त्राधेयत्वस्य सत्वान्न तस्य निषेधः । न वा