SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना ष्टयके अन्तर्गत कोई प्रमाण है और न प्रमाणान्तर है क्योंकि वह अपरिच्छेदक है। किन्तु परिच्छेदकप्रमाणोंके विषयका विभाजक–युक्तायुक्त विचारक होनेसे उनका यह अनुग्राहक–सहकारी है। तात्पर्य यह कि प्रमाणसे जाना हुआ पदार्थ तर्कके द्वारा पुष्ट होता है। प्रमाण जहाँ पदार्थोंको जानते हैं वहाँ तर्क उनका पोषण करके उनकी प्रमाणताके स्थितीकारणमें सहायता पहुँचाता है। हम देखते हैं कि न्यायदर्शनमें तर्कको प्रारम्भमें सभी प्रमाणोंके सहायकरूपसे माना गया है। किन्तु पीछे उदयनाचार्य वर्द्धमानोपाध्याय आदि पिछले नैयायिकोंने विशेषतः अनुमान प्रमाणमें ही व्यभिचारशङ्काके निवर्त्तक और परम्परया व्याप्ति प्रमाणानामनुग्राहकः । यः प्रमाणानां विषयस्तं विभजते । कः पुनर्विभागः? युक्तायुक्तविचारः । इदं युक्तमिदमयुक्तिमिति । यत्तत्र युक्तं भवति तदनजानाति नत्ववधारयति । अनवधारणात् प्रमाणान्तरं न भवति ।"न्यायवा० पृ० १७ । का १ "तर्क: प्रमाणसहायो न प्रमाणमिति प्रत्यक्षसिद्धत्वात् ।”—न्यायवा० ता० परिशु०पृ० ३२७ । “तथापि तर्कस्यारोपिताव्यवस्थितसत्त्वौपाधिकसत्वविषयत्वेनानिश्चायकतया प्रमारूपत्वाभावात् । तथा च संशयात्प्रच्युतो निर्णयं चाप्राप्तः तर्क इत्याहुः अन्यत्राचार्याः । संशयो हि दोलायितानेककोटिकः । तर्कस्तु नियतां कोटिमालम्ब्यते ।" तात्पर्यपरिशु० पृ० ३२६ । २ "अनभिमतकोटावनिष्टप्रसंगेनानियतकोटिसंशयादिनिवृत्तिरूपोऽनुमितिविषयविभागस्तर्केण क्रियते ।" तात्पर्यपरिशु० पृ० ३२५ । "तर्कः शङ्कावधिर्मतः । . यावदाशङ्क तर्कप्रवृत्तेः । तेन हि वर्त्तमानेसोपाधिकोटौ तदायत्तव्यभिचारकौटौ वाऽनिष्टमुपनयतेक्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति ।”—न्यायकु० ३-७ । ३ “तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्ति ह्यते ।"-न्यायकुसु० प्रकाश० ३-७ ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy