SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट -०::०१. न्यायदोपिका में आये हुए अवतरण-वाक्यों की सूचीअवतरण-वाक्य पृष्ठ अवतरण-वाक्य पृष्ठ अक्षं नाम चक्षुरादिक- ३७ गुणपर्ययवद्रव्यम् १२२ अक्षेभ्यः परावृत्तं परोक्षम् ३६ ज्ञानोत्पादकहेत्वनतिरिक्त- १५ अदृष्टादयः कस्यचित्- ४४ तत्रात्मभूतमग्नेरौष्ण्यअनधिगततथाभूतार्थ- १८ तन्मे प्रमाणं शिवः अनुभूतिः प्रमाणम् १६ तात्पर्य मेव वचसि ११२ अनेकार्थनिश्चता ३१ त्वन्मतामृतबाह्यानां अनेकान्तोऽप्यनेकान्तः १२८ दृष्टोऽपि समारोपात्तादृक् १४ अन्यथानुपपत्त्येक ६६ द्विविधं सम्यग्ज्ञानम् अन्यथानुपपत्त्येक- ७१ न याति न च तत्रास्ते अन्यथानुपपन्नत्वं ६४ नयान्तरविषयसापेक्षः १२६ अन्यथानुपपन्नत्वं ६५ नयो ज्ञातुरभिप्रायः १२५ अविसंवादिज्ञानं प्रमाणम् १८ न शास्त्रमसद्रव्येषु १२४ असिद्धादिदोषपञ्चक- ६० नार्थालोको कारणम् अ.द्ये परोक्षम् २४, ३८ निर्मलप्रतिभासत्वमेव २४ इदमेव हि प्रमाणस्य ११ निराकारं दर्शनं साकारं ज्ञानम् १४ इन्द्रियानिन्द्रियनिमित्तं ३४ निरुपाधिकः सम्बन्धो व्याप्तिः११० उत्पादव्ययध्रौव्ययुक्तं सत् १२२ परस्परव्यतिकरे सति एतद्वयमेवानुमानाङ्गम् ८० परोपदेशसापेक्षं करणाधारे चानट ११ परोपदेशाभावेऽपि कल्पनापोढमभ्रान्तं प्रत्यक्षम् २५ प्रपिज्ञाहेतूदाहरणो
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy