SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनीयम् तीव्र मनोव्यथायें मुझ (द्रौपदी) को कहने के लिए प्रेरित (विवश ) कर रही हैं। ___ व्या०-हे युधिष्ठिर ! अहं मन्ये यत् भवद्विधेषु विशेषु विषये स्त्रीजनोक्त उपदेशवचनं अपमानमेव भवति । अत: न युक्तं वक्तुम् । वक्तमनुचितत्वेऽपि अहं किञ्चिद्वदिष्याम्येव । शत्रूणां समृद्धिं श्रुत्वा मम मनसि याः तीवाः व्यथाः जाताः ताः मम नारीजनसुलभा शालीनतां विनाशयन्ति मां वक्तुं च प्रेरयन्ति । न किञ्चिदयुक्तं दुःखिनामिति भावः । स०-भवान् इव दृश्यन्ते ये ते भवादृशाः, तेष भवाहशेष (उपपद समस) प्रमदा चासौ जनश्च प्रमदाजनः (कर्मधारय), प्रमदाजनेन उदितं प्रमदाजनादितम् (तत्पु०)। नारीणां समयः इति नारीसमयः (तत्पु०), निरस्तः नारीसमयः यैः ते निरस्तनारीसमयाः (बहु०)। दुष्टाः आधयः इति दुराधयः (प्रादि समास)। व्या-अनुशासनम्-अनु+शास् + ल्युत् । अधिक्षेपः-अधि+ क्षिप्+घञ् । व्यवसाययन्ति-वि+अव+सो+ णिच+लट् , अन्य पुरुष, बहुवचन । टि०-(१) द्रौपदी यह जानती है कि युधिष्ठिर जैसे विद्वान् को यदि वह उपदेश करती है तो उससे युधिष्ठिर का अपमान ही होगा। किन्तु वह उपदेश किए बिना रह भी नहीं सकती। कौरवों के द्वारा अत्यधिक अपमानित होने के कारण वह मर्माहत हो गई है और अति तीव्र मनोव्यथा से पीड़ित है। यही फारण है कि नारीजनसुलभ शालीनता और लज्जा का परित्याग कर वह युधिष्ठिर को फटकार रही है । अत्यधिक अपमानित और दुःखी होने पर व्यक्ति अपना विवेक खो देता है । (२) उपमा तथा काव्यलिङ्ग अलंकारों की संसृष्टि । घण्टापथ-भवादृशेष्विति । भवाहशा भव'द्वधाः। पण्डिता इत्यर्थः । तेषु विषये। 'त्यदादिषु'-इत्यादिना का । 'आ सर्वनाम्नः' इत्याकारादेशः । प्रमदाजनोदितं स्त्रीजनोक्तम् । वदेः क्तः। 'वचिस्वपि' इत्यादिना सम्प्रसारणम् । अनुशासनं नियोगवचनं अधिक्षेपः तिरस्कार एव भवति । अतो न युक्तं वक्तुमित्यर्थः। तथापि वक्तुमनुचितत्वेऽपि निरस्तनारोसमयाः त्याजितशालीनता
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy