SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः वृत्तान्तमकथयत् (अथवा-राजा युधिष्ठिरः भवनं प्रविश्य भीमादिनां भ्रानणां पुरतः द्रौपदी प्रति तत् सर्व वृत्तान्तमकथयत् )। स०-वने सन्निवसन्तीति वनसन्निवासिनः तेषां वनसन्निवासिनाम् ( उपपद समास)। आता सत्क्रिया येन सः आत्तसक्रियः तस्मिन् आत्तसक्रिये (बहु०)। महीं भुङ्क्ते इति महीभुक् तेन महीभुजा ( उपपद समास ) | कृष्णायाः सदनम् इति कृष्णासदनम् (तत्पु०)। अनु पश्चात् जायते ये ते अनुजाः ( उपपद समास), अनुजानां सन्निधि: अनुजसन्निधिः तस्मिन् अनुजसन्निधौ (तत्पु०)। व्या-ईरयित्वा-ईर् + णिच् + क्त्वा । आचचक्षे-आ+ ख्या (चक्ष )+लिट , अन्यपुरुष, एकवचन । 'पत्यौ गते' में 'यस्य च भावेन भावलक्षणम्' से सप्तमी है। घण्टापथ-इतीति । वनसन्निवासिनां पत्यौ वनेचराधिप इति गिरम् ईरयित्वोक्त्वा आत्तसक्रिये गृहीतपारितोषिके गते याते सति ! 'पुष्टिदानमेव चाराणां हि वेतनम् । ते हि तल्लं भान्स्वा मकार्येप्वतीव त्वरयन्ते' इति नीतिवाक्यामृते। अथ महीभुजा राज्ञा कृष्णासदनं द्रौपदीभवनं प्रविश्य अनुज. सन्निधौ तत् वनेचरोक्तं वचो वाक्यं आचचक्षे आख्यातम् । अथवा कृष्णेति पदच्छेदः सदनं प्रविश्यानुजसन्निधौ तद्वचः कृष्णाचचक्षे आख्याता। चक्षिको दुहादेर्द्विकर्मकत्वादप्रधाने कर्मणि लिट् ॥२६॥ निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा। नृपस्य मन्युव्यवसायदीपिनीरुदाजहार द्रुपदात्मजा गिरः ॥२७॥ अ०-ततः द्रुपदात्मजा द्विषतां सिद्धिं निशम्य ततस्त्याः अपाकृती: विनियन्तुम् अक्षमा ( सती ) नृपस्य मन्युव्यवसायदीपिनीः गिरः उदाजहार । श-ततः तदनन्तर, उसके (=युधिष्ठिर के कहने के ) वाद। द्विपतां= शत्रुओं (कौरवों) की । सिद्धिं वृद्धि, समृद्धि, उन्नति, सफलता को । निशम्य= सुनकर । द्रुपदात्मजा- (राजा) दुपद की पुत्री, द्रौपदी । ततस्त्याः उनसे
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy