SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः (३) 'क्व सूर्यप्रभवो वंशः क्य चाल्पविषया मतिः' (रघुवंश) कालिदास के इस कथन का प्रभाव यहाँ स्पष्टतः दिखलाई पड़ रहा है। (४) दो पदार्थों में अत्यधिक विषमता का प्रतिपादन होने से विषम अलंकार है। घण्टापथ-निसर्गेति । निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । 'ईषदुः' इत्यादिना खल्पत्ययः । भूपतीनां चरितं चरित्रम् क्व ? अबोधविक्लवा अज्ञानोपहता जन्तवः । मादृशाः पामरजना इत्यर्थः । क्व । नोभयं सङ्घटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः। 'सन्धिविग्रहयानानि संस्थाप्यासनमेव च । द्वैतीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम् । इत्यादिरूपो यन्मया अवेदि ज्ञातमिति यावत् । विदेः कर्मणि लुङ् । अयम् इदं वेदनमित्यर्थः । विधेयप्राधान्यात् पुल्लिङ्गनिर्देशः । तवानुभावः सामर्यम् । अनुगतो भावः अनुभावः इति घअन्तेन प्रादिसमासः। न तूपसृष्टाद् घा प्रत्ययः । श्रिगीभवोऽननसर्गाद् भवतेर्धातोर्घत्र विधानात् । अत एव काशिकायाम्-'कथं प्रभावो गां प्रकृष्टो भाव इति प्रादिसमास' इति । दोषररिहारौ सम्यग् ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः ।। ६॥ विशङ्कमानो भवनः पराभवं नृपासनस्थोऽपि वनाधिवासिनः। दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतां सुयोधनः ॥ ७॥ ____ अ०-सुयोधनः नृपासनस्थः अपि वनाधिवासिनः भवतः पराभवं विशङकमानः दुरोदरच्छद्मजितां जगतों नयेन जेतुं समीहते । श०-सुयोधनः = दुर्योधन ( धृतराष्ट्र का ज्येष्ठ पुत्र)। नृपासनस्थः अपि = राजसिंहासन पर बैठा हुआ ( आरूढ, प्रतिष्ठित ) हुआ भी। वनाधिवासिनः भवतः = वन में निवास करने वाले (वन में रहने वाले, राज्यभ्रष्ट) आप ( राजा युधिष्ठिर ) से । पराभवं = पराजय की (को)। विशङ्कमानः = शङ्का करता हुआ, भय करता हुआ। दुरोदरच्छद्मजितां = जुए ( द्यूतक्रीडा, दुरीदर) के बहाने ( कपट, छल) से जीती हुई । जगवी =
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy