SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ३१ कार्यों ठगे नहीं अनु० - हे राजन् ! में लगाए गये सेवकों के द्वारा गुप्तचरों के द्वारा देखने वाले स्वामी जाने चाहिए । इसलिए अप्रिय अथवा प्रिय ( जैना भी मैं कहूँ उस ) को आप क्षमा करें। क्योंकि हिनकर और मनोहर वचन दुर्लभ (कठिनता से मिलने वाला ) होता है ( अर्थात्, ऐसा बहुत कम होता है कि एक ही बात सुनने में अच्छी भी लगे और कल्याणकर भी हा ) । सं॰ व्या०—–कटुसत्यकथनाम्पूर्व नः वनेचरः प्रथमं स्वामिनः युधिष्ठिरात् क्षमायाचनां करोति । युधिष्ठिरं सम्बोधयन् सः कथयति । हे राजन् ! कायषु नियुकैः भृत्यैः स्वामिनः ( राजानः ) न प्रतारणीयाः । ये भृत्याः नृपस्य पुरतः सत्यभूतमर्थं न उक्त्वा मिथ्याभूतं स्तुतिपरकं मधुरवाक्यं कथयन्ति ते तु नपत्य प्रत्रञ्चनं कुर्वन्ति । अनेन प्रभुकार्यस्य हानिर्भवति । यथा कश्चिदपि पुरुपः यत् चक्षुष पश्यति तदेव प्रमाणीकरोति तथा यत् गुनचरेणोच्यते तदेव राजानः प्रमाणीकुर्वन्ति । स्वनियुक्त गुतचरमुखैः ते सर्वमवगच्छन्ति । अहं सत्यमेत्र वदिष्यामि इत्यर्थः । अतः शत्रो दुर्योधनस्य विषये मम सत्यभूतं वचनम् अप्रियं भतु प्रियं वा भवतु तद् भवता क्षम्यताम् । यतः हितकरं तथैव सद्यः मनोहरं वचनं दुर्लभं भवति । स० - चरन्तीति चराः, चराः एव चाराः, चाराः एव चक्षूंषि येषां ते चारचक्षुषः ( बहु० ) । मनो हर्तुं शीलमत्येति मनोहारि ( उपपदसमास ) । - व्या०—युक्तैः — युज् + क्त + तृतीया बहुवचन । अनुजीविभिः अनु + जीव + णिनि + तृतीया बहुवचन । वचनीयाः च् + णिच् + अनीयर् । क्षन्तुम्—श्चम्+ तुमुन् । अर्हसि - अर्ह + लट् मध्यम पुरुष, एकवचन । मनोहारि - - मन: - हृ + णिनि । दुर्लभम् — दुःखेन लभ्यते इति । दुर्+ लभ्+ खल् । प्रभवः- प्रभवन्तीति प्रभवः । - टि - अकेला राजा अपने राज्य और दूसरों राज्यों के वृतान्तों को जानने में असमर्थ होता है, अतः वह अपने द्वारा नियुक्त गुप्तचरों की सहायता से अपने राज्य और दूसरे राज्यों के घृतान्तों को जानता है । गुप्तचर राजा के नेत्र होते हैं । जिस प्रकार नेत्र के द्वारा देखा हुआ प्रमाण होता है,
SR No.009642
Book TitleKiratarjuniyam
Original Sutra AuthorN/A
AuthorVibhar Mahakavi, Virendra Varma
PublisherJamuna Pathak Varanasi
Publication Year1978
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy