________________
७२]
[ श्रीगिरिनारपर्वतस्था: प्रशस्तिशिलालेखा: महं० श्रीतेजःपालेन च श्रीशत्रुंजया -ऽर्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुर-भृगुपुर(*)स्तंभनकपुरस्तंभतीर्थ-दर्भवती-धवलक्ककप्रमुखनगरेषु तथा अन्यसमस्तस्थानेष्वपि कोटिशोऽभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरवस्तुपालेन इह स्वयंनिर्मापितश्रीशत्रुंजयमहातीर्थावतार श्रीमदादितीर्थंकर श्रीऋषभदेव-स्तंभनकपुरा5 वतारश्रीपार्श्वनाथदेव - सत्यपु (*)रावतार श्रीमहावीरदेवप्रशस्तिसहित-कश्मीरावतारश्रीसरस्वतीमूर्तिदेवकुलिकाचतुष्टय - जिनयुगल-अम्बाऽवलोकना - शाम्ब-प्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टय-तुरगाधिरूढस्वपितामह महं० ठ० श्रीसोमनिजपितृ ठ० श्रीआशाराजमूर्तिद्वितय- चारुतोरणत्रय - श्रीनेमिनाथ ( * ) देव-आत्मीयपूर्वजा-ऽग्रजा-ऽनुज-पुत्रादिमूर्तिसमन्वितमुखोद्घाटनकस्तंभश्रीअष्टापदमहातीर्थप्रभृति– 10 अनेककीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषित श्रीमदुज्जयंतमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटज्ञातीय ठ० श्रीकान्हडपुत्र्याः ठ० राणुकुक्षिसंभूताया महं० श्रीललितादेव्याः (*) पुण्याभिवृद्धये श्रीनागेंद्रगच्छे भट्टारक श्रीमहेंद्रसूरिसंताने शिष्य श्रीशांतिसूरिशिष्य श्रीआणंदसूरि - श्री अमरसूरिपट्टे भट्टारक श्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठित श्रीअजितनाथदेवादिविंशतितीर्थंकरालंकृतोऽयमभि15 नवः समंडपः श्रीसंमेतमहातीर्थावतारप्रासादः कारितः ॥ (*)
20
25
पीयूषपूरस्य च वस्तुपालमन्त्रीशितुश्चायमियान् विभेदः । एक: पुनर्जीवयति प्रमीतं, प्रमीयमाणं तु भुवि द्वितीयः ॥१२॥ श्रीद-श्रीदयितेश्वरप्रभृतयः सन्तु क्वचित् तेऽपि ये, प्रीणन्ति प्रभविष्णवोऽपि विभवैर्नाकिञ्चनं कञ्चनं । सोऽयं सिञ्चति काञ्चनैः प्रतिदिनं दारिद्र्यदावानलप्रम्लानां पृथिवीं नवीनजलदः श्रीवस्तुपालः (*) पुनः ||२|| भ्रातः ! पातकिनां किमत्र कथया दुर्मन्त्रिणामेतया ?, येषां चेतसि नास्ति किञ्चिदपरं लोकोपकारं विना । नन्वस्यैव गुणान् गृणीहि गणशः श्रीवस्तुपालस्य यस्तद्विश्वोपकृतिव्रतं चरति यत् कर्णेन चीर्णं पुरा ||३|| भित्त्वा भानुं भोजराजे प्रयाते, श्रीमुञ्जेऽपि स्वर्गसाम्राज्यभाजि । एकः संप्रत्यर्थिनां वस्तुपालस्तिष्ठत्यश्रु(*)स्यन्दनिष्कन्दनाय ||४||
D:\sukarti.pm5 \ 3rd proof