________________
७-४
११-८२
१-९०
परिशिष्टम् [ २ ] वस्तुपालप्रशस्तिसङ्ग्रहपद्यानुक्रमणिका ॥] ललितादेव्याः पत्न्याः
७२-४५ | वास्तवं वस्तुपालस्य लवणप्रसादपुत्र
७-७२ | वास्तवं वस्तुपालस्य लावण्यद्रवकूप
१२५-२० | वाहडस्य तनूजेन लावण्यसिंहस्तनय
५५-९५ | वाहडस्य तनूजेन लावण्याङ्ग इति
११३-१८ वाहडस्य तनूजेन लावण्याङ्ग इति
४-८७
| विक्रीडतो यस्य लीलासञ्चरणं
| ..........विदग्धमतय लीलासञ्चरणं
५-११७ विद्या यदपि वैदिकी लूणिगः प्रथमस्तेषु
२३-४१ विद्येते हृद्यविद्यौ तदनु [व]
विधिवद् वाजपेयं यः वक्त्रं निर्वासनाज्ञा
विबुधैः पयोधिमध्यादेको वदनं वस्तुपालस्य
३-११५
विभुता-विक्रम-विद्यावन्दे सरस्वती देवी
| विभुता-विक्रम-विद्यावरदे ! कल्पवल्लि !
९-१३८
विलुप्ताशः पाशं वर्षीयान् परिलुप्त
३३-३४
विलोक्य दुष्कालवशेन वलभ्यां पुण्यलभ्यश्रीः
७१-४५
विशेषके रैवतकस्य वसिष्ठानिष्ठायाः
४८-१२६
विश्वस्मिन्नपि वस्तुपाल ! वसुदेवस्येव सुतः
विश्वस्योपकृतिव्रतवस्तुपालविहारेण
१-८९
विश्वानन्दकरः सदा वस्तुपालविहारेण
१-८९
विश्वानन्दकरः सदा वस्तुपालविहारेण
१-८९
विश्वेऽस्मिन् कस्य वस्तुपालान्वयस्यास्तु
३-७८
विश्वेऽस्मिन् किल वस्त्रापथे जगत्यां
९३-४७
वीरं दक्षिणतः वंशश्रीमौलिधम्मिल्लं
२४-४१
वीरश्रीवरधाम्नि वीरधवले वंशो विश्वत्रितयविदितः
वैदुष्यं विगताश्रयं वंशोऽयं प्रथितोन्नतिः
९८-१६
वैरं विभूति-भारत्योः वाग्देवतां यदि जना
२-१३०
व्यजयत जयसिंहदेववाग्देवताचरणकाञ्चन
४०-६०
व्याघ्ररोल्य( पल्ल्य )भिधे वाग्देवतावदनवारिज
१९-११३
व्याजात् पौषधशालानां वाग्देवतावसन्तस्य
४६-१२६
व्यातन्वन्नमरेन्द्रमण्डपवाग्देवीप्रसादः (?)
४२-६०
व्योमोत्सङ्गरुधः सुधावाजभ्राजितवाजि
[श] वार्षं तस्य परः
३६-४२ | शक्तिः काऽपि न वासिता साधुवादेन
९-१४२ | शङ्के पङ्कजिनीपतिः
[१९७ ४-४९ ४-८१ २-७२ २-८५ २-८८ ३६-५९ २-११५
९-७८ ५०-६१ १०-१२२ १४-७८
२-८४ ५-१४२ ४९-१० ३३-१२५ ८५-४६ १७-३७ २१-५७ १-११० १०५-१७ २-१४१
७-८१ ७५-४५ ५३-६१ ५२-१२७
३-७५ १९-५७ ४५-४३ १७३-२७ १६७-२६ २९-५३
४२-९४
५-११८ १३-६६
D:\sukar-p.pm5\2nd proof