________________
परिशिष्टम् [ २ ] वस्तुपालप्रशस्तिसङ्ग्रहपद्यानुक्रमणिका ॥ ]
भूवल्लभस्तदनु भूषा भुवोऽहिलभृगुनगरमौलिमण्डन
भेजे तेजोगगनगहने भैमीव नैषधमहीरमणस्य
भोगीन्द्रस्त्वद्भुजेन
भ्रमन्ती भृशमन्यायभ्रातः ! पातकिनां किमत्र
भ्राता वातायन इव भ्रूभङ्गिप्रतिबिम्ब
मज्जन्तीमवनीमवेक्ष्य मज्जन्तीमवनीमवेक्ष्य
मतिकल्पलता यस्य
मध्वरेर्व्यधित साधु
मन्दश्छन्दसि कोऽपि
मन्येऽस्मिन्नमृताम्बुदेन मरकतमणिर्मुक्तारत्नं मल्लदेव इति मल्लदेवसचिवस्य
मसृणघुसृणपङ्कै-
मा भून्मद्भुवनेऽपि
[म]
माभून्मद्भुव
माधुर्यधुर्यमधु
मालिन्यं मुमुचे मुकुलितमकलोदयः मुक्तामयं शरीरं
मुक्त्वा विप्रकरानरति
मुष्णाति प्रसभं वसु मूर्च्छया विहितः
मूर्तीनामिह पृष्ठतः मूलं कीर्तिलताततेः मूलस्थूलहरित्करि
१०-५६ | मेरुर्मे रुचिमातनोति ११-४ मेरुश्चेत् परिकम्पते ४२- ४२ मोहो द्रोहधियाऽधिरोहति २७-६ | मौक्तिकद्युतिजलो
४८-६०
९-६६
१२-३६
३-७२
१०४-१७
९६-१६ | यत्खड्गक्षतकुम्भ
यत्खड्गदण्डयमुना
[ य ]
यच्चाणक्या-ऽमरगुरुयत्कीर्तिप्रसरैः
यत्कीर्तेः स्वैरमैरावणयत्कीर्ते: स्वैरमैरावण
१६३ - २६ | यत्खड्गवल्ली हरसिद्धि
२१- ३२ ४१-६०
यत्पदाम्बुजयुगं यत्रारिक्षत्रगोत्रक्षय
२५- १२४ यथा प्रतिष्ठां महतीं
५१-१२७ | यदङ्गघटनोत्सृष्टैः ७०-४५ यदाननसरोजेन
९- ११८ यद् दूरीक्रियते स्म ११४-१९ यद्दानप्रभवप्रभूत
५८-९५ | यद्दानोदकजातसिन्धु५- २९ | यद्दिकुम्भ - कुलाद्रि१४५ - २३ यद्दोर्मण्डलकुण्डलीकृत
१९ - ३२ | यद्यात्रासु तुरङ्ग१०२-१७ | यद्वक्त्रकुञ्जकुहरोद्गत१४४-२३ | यद्वात्सल्यं कृतं नैव १२-६९ | यन्निर्मार्पितदेवमन्दिरयश्चकार नवोद्धारधारियस्तीर्थानां प्रकर
२२-९२
४१-९३
१-८७ | यस्मादभ्युदयं भजेन्
५- १३९ यस्मिन् दाननिदान
६४-९६ | यस्मिन् धर्मं पुरस्कृत्य
७०-१२ यस्मिन् पश्यति १२७-२१ यस्मिन् विश्वजनीन
D:\sukar-p.pm5\ 2nd proof
[ १९५
३-१३६
३०-७
७५-६४
४१-९
४८-९४
१२२-२०
१३१-२१
१४-३१
८८-१५
७५-१३
९-५६
९३-१५
३६-८
९-१२२
१७-५७
३२-५९
३०-५३
९४-१६
१४-५६
१४६-२४
८९-१५
२०- ३७
२-१३८
७-१३९
६२-६२
४१-४२
१०८-१८
१५९-२५
९५-१६
२३-३७
६७-१२
१३-५०