________________
[१०९
नवमं परिशिष्टम् ]
(सप्तमहस्ती) [महं० श्रीवस्तुपाल ।] (अष्टमहस्ती) [महं० श्रीतेजःपाल ।] (नवमहस्ती) [महं० श्रीजैत्रसिंह ।] (दशमहस्ती) [महं० श्रीलावण्यसिंह ।]
(१ हस्तिपृष्ठभागे) | १ आचार्यश्रीउदयसेन । २ आचार्यश्रीविजयसेन ।
| ३ महं० श्रीचंडप । ४ महं० श्रीचापलदेवी । (२ हस्तिपृष्ठभागे) १ महं० श्रीचंडप्रसाद । २ महं० श्रीवामलदेवी । (३ हस्तिपृष्ठभागे) १ महं० श्रीसोम । महं० श्रीसीतादेवी । (४ हस्तिपृष्ठभागे) १ महं० श्रीआसराज । २ महं० श्रीकुमारदेवी । (५ हस्तिपृष्ठभागे) १ महं० श्रीलूणिगदेव । २ महं० श्रीलूणादेवी । (६ हस्तिपृष्ठभागे) १ महं० श्रीमालदेव । २ महं० श्रीलीलादेवी ।
। ३ महं० श्रीप्रतापदेवी । (७ हस्तिपृष्ठभागे) १ महं० श्रीवस्तुपाल । २ महं० श्रीललितादेवी ।
३ महं० श्रीवेजलदेवी । (८ हस्तिपृष्ठभागे) १ महं० श्रीतेजःपाल । महं० श्रीअनुपमदेवी । (९ हस्तिपृष्ठभागे) १ महं० श्रीजयतसिंह । महं० श्रीजयतलदेवी । (१० हस्तिपृष्ठभागे)। १ महं० श्रीलावण्यसिंह । २ महं० श्रीरूपादेवी ।
| १ महं० श्रीसुहडसीह । २ महं० श्रीसुहडादेवी । ३ महं० श्री सलखणदेवी ।।
(२४२) सं० १२७८ वर्षे फाल्गुण वदि ११ गुरौ श्रीमत्पत्तनवास्तव्य प्राग्वाटज्ञातीय ठ० श्रीचंडेशानुज ठ० मुमाकीयानुज(?) ठ० श्रीआसराजतनुज महं० श्रीमालदेवश्रेयसे सहोदर महं० श्रीवस्तुपालेन श्रीमल्लिनाथदेवखत्तकं कारितमिदमिति । मंगलं महाश्रीः ।। शुभं भवतु ॥
15
20
D:\sukarti.pm5\3rd proof