________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हँ हँ झाँ झाँ क्ष हंसः कुवलय कलितैरंचितांग! प्रमत्ते झाँ झाँ हं यक्ष हंसं हर हर हर हूँ पक्षि वः सत्क्षिकोपं वं झं हं सः सहसः वस सर सरसं सः सुधाबीजमंत्र स्त्रायस्वस्थावरादेः प्रबलविषमुख हारिभिः पार्श्वनाथः. ५ क्ष्माँ क्ष्मी यूँ मैं मरेतैरहपति वितनुमंत्रबीजैश्च नित्यं हाहाकारोग्रनादैर्ध्वलदनलशिखाकल्पदीोर्ध्वकेशः । पिंगाक्षर्लोलजिह्वैर्विषमविषधरालंकृतैस्तीक्ष्ण दण्डैभूतैः प्रेतैः पिशाचैर्धनदकृत महोपद्रवान् रक्ष रक्ष. ६ झी झौं झः शाकिनीनां सपदहरसदं भिन्धि शुद्धेद्धबुद्धेग्लौं क्ष्म ढं दिव्य जिह्वा गति मति कुपितः स्तंभनं संविधेहि। फट्फट् सर्वाधिरोगग्रहमरणभयोच्चाटनं चैव पार्श्व ! त्रायस्वाशेष दोषादमरनरवरैौर्तिपादारविन्दः. ७ इत्थं मंत्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं विद्वेषोच्चाटनं स्तंभन (वन १) जयवशं पापरोगापनोदैः। प्रोत्सर्पज्जंगमादिस्थविरविषमुखध्वसनं स्थायु दीर्घमारोग्यैश्वर्ययुक्ता भवति पठति यः स्तौति तस्येष्टसिद्धि.८
५२
For Private And Personal Use Only