________________
नैषधमहाकाव्यम्
अनल्पदग्धारिपुरानलोज्ज्वलैनिजप्रतापैर्वलयं ज्वलद् भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नोराजनया स राजघः ॥ १० ॥
जीवातु-अनल्पेति । राज्ञः प्रतिपक्षानिति भावः, हन्तीति राजघः शत्रुधातीस्यर्थः 'राजघ उपसंख्यानमिति निपातः । नल: अनल्पं दग्धानि अरिपुराणि शत्रुराष्ट्राणि यः तथोक्ताः अनलवत् उज्ज्वलाः तै: निजप्रतापैः कोषदण्डसमुत्य. तेजोभिः ‘स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजमि'त्यमरः । ज्वलत् दीप्यमानं भुवः वलयं भूमण्डलं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्रम्य क्रमेण सर्व दिगविजेतृत्वादिति भावः । जयाय सृष्टया सर्वभूजयनिमित्तं कृतयेत्यर्थः, पुरोहितैरितिशेषः । नीराजनया आरातिकया रराज शुशुभे दिशो विजित्य प्रत्यावृत्तं विजिगीषु स्वपुरोहिताः मङ्गलसंविधानाय नीराजयन्तीति प्रसिद्धिः । केचित्त निजप्रतापरिव जयाय सष्टया जयार्थयेवेत्यर्थः । नीराजनया आरातिकया ज्वलत् दीप्यमानं भुवो वलयं भूचक्रं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्राम्य रराज । तत्र ज्वलत्प्रतापानलो नानादिग्जैत्रयात्रायां प्राच्या दिप्रादक्षिण्येन भूमण्डलं परिभ्रमन् निजप्रतापनीराजनया भूदेवतां नीराजयन्निव रराजेत्युत्प्रेक्षा व्यञ्जकाद्यप्रयोगाद्गम्या । इति व्याचक्षते । तन्न सभीचीनम्, निजप्रतापरित्यस्य नीराजनयेत्यनेन सामोनाधिकरण्यासङ्गतेरिति ।। १०॥
अन्वयः–स राजघः अनल्पदग्धारिपुरानलोज्ज्वल: निजप्रतापः ज्वलद भुवः वलयं प्रदक्षिणीकृत्य जयाय सृष्टया नीराजनया रराज ।
हिन्दी-शत्रु राजाओं का हंता वह ( नल ) शत्रुओं की प्रभूत पुरियों को जलाडालने वाले अग्नि से उज्ज्वल स्वकीय प्रतापपुंज द्वारा जलते-दमकते भू-वलय ( भूखंड ) की प्रदक्षिणा करके विजयार्थ प्रस्तुत आरातिक-आरती से सुशोभित हुआ।
टिप्पणी-राजा नल जब भी सामान्य शत्रुओं को नहीं, राजाशत्रुओं को जीतकर और उनके नगरों को क्षार-क्षार कर विजयी हो लौटता था, तब पुरोहितादि विजयो नरेश को आरती उतारा करते थे । 'भूवलय की प्रदक्षिणा' से नल का समस्त पृथ्वी-मंडल का जेता होना घोषित है।
'नीराजना' का अर्थ आरती तो है ही, राजाओं का अभाव करना भी