________________
नैषघमहाकाव्यम्
नहीं है, सुसाध्य नहीं, दुःसाध्य अथवा प्रयत्नसाध्य है, क्योंकि इंद्रादि देव मी उसकी कामना करते हैं । वर्षा काल में बादलों से ढकी चांदनी कुमुद को तभी लब्ध हो पाती है, जब दैव-सहायता से वायु द्वारा मेघ उड़ जाते हैं, अन्यथा नहीं । इसी प्रकार देवो सहायता और प्रयत्न से ही नल दमयन्ती योग साध्य होगा, वैसे ही नहीं । मल्लिनाथ के अनुसार पदार्थहेतुक काव्यलिंग और उपमा का संकर, विद्याधर की दृष्टि में 'बिम्बप्रतिविम्वमावेन' उपमा अलंकार ।
४०
तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवानपि नेन्द्रेण यथाऽनीयते ॥ ४७ ॥ जीवातु - - अत्र का गतिरित्याह-- तदिति । तत्तस्मात्कार्यस्य सप्रतिबन्धत्वादहं दमयन्त्याः सविधे समीपे तथा तथा तव स्तवं स्तोत्रं विदधे विवास्य इत्यर्थः, सामीप्ये वर्त्तमाने प्रत्ययः । यथा तथा हृदये विहितो भवानिन्द्रेणापि नापनीयते नेतुमशक्य इत्यर्थः । यथेन्द्रादिप्रलोभिताऽपि त्वय्येव गाढानुरागा स्यात्तथा करिष्यामीत्यर्थः ॥ ४७ ॥
अन्वयः -- तत् अहं दमयन्त्याः सविधे तथा तथा तव स्तवं विदधे यथा तथा हृदये निहितः भवान् इन्द्रेण अपि न अपनीयते ।
हिन्दी -- सो मैं ( हंस ) दमयन्ती के निकट आपकी ऐसी-ऐसी प्रशंसा करूँगा, जिससे उसके हृदय में स्थापित आप इंद्र द्वारा भी नहीं हटाये जा सकेंगे ।
टिप्पणी--- प्रयत्न शीलता का संकेत । हंस द्वारा राजा का ऐसा प्रशंसात्मक विवरण उपस्थित किया जायेगा कि अन्यदेव क्या इंद्र को भी दमयन्ती नल के सम्मुख न गिनेगी । साहित्य विद्याधरी के अनुसार अतिशयोक्ति, चंद्रकलाख्या के अनुसार अर्थापत्ति ॥ ४७ ॥
तव सम्मतिमत्र केवलामधिगन्तु धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेत निजोपयोगिताम् ॥ ४८ ॥
जीवातु -- तर्हि तथैव क्रियतां किं निवेदनेनेत्यत आह तवेति । अत्रास्मिन् कार्ये केवलामेकां तव सम्मतिमङ्गीकारमधिगन्तुमिदं निवेदितं निवेदनं धिक् ।