SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ विमानस्थान - भ० ८. (१८५) 'बांहेत्वादिः सप्तकोगणः ॥ ४० ॥ उक्तोव्याधितरूपीये विमाने 'परमर्षिणा । शिष्य संबोधनार्थञ्चव्याधिप्रशमनाय ॥ ४१ ॥ इति व्याधितरूपीयंविमानं समाप्तम् ॥ ७ ॥ 'इस व्याधितरूपीय विमानमें शिष्यके सम्बोधन के लिये और व्याधिको शांतिक लिये दो प्रकारके व्याधितपुरुष, सुज्ञ और अज्ञ दो प्रकारके वैद्य और उनके प्रयोके भेद, वीस प्रकारके कृमि और उनके कारण आदि सातगण, महर्षि आत्रेजीने कथन किये हैं ॥ ४० ॥ ४१ ॥ इति श्रीमहर्षि चरक विमानस्थाने • भाषा • व्याधीतरूपीय विमानं नाम सप्तमोऽध्यायः ७ ॥ अष्टमोऽध्यायः । Scaunicor •C अथातो गंगभिषग्जितीयमध्यायं व्याख्यास्याम इतिहस्माह भगवानात्रेयः । अब हम रोग भिषजितीय अध्यायकी व्याख्या करतेहैं इस प्रकार भगवान आयजी कथन करनेलगे । शास्त्रपरीक्षा । बुद्धिमानात्मनः कार्य्यगुरुलाघवे कर्मफलमनुबन्धं देशकालौच विदित्वायुक्तिदर्शनाद्भिषगबुभूषुः शास्त्रमेवादितः परीक्षेत । विविधानि हिशास्त्राणिभिषजांप्रचरन्तिलोके । तत्रयन्मन्येत महद्यशस्विधीरपुरुषानुमोदितमर्थबहुलमाप्तजन पूजितंत्रिवि - धशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षसुप्रणीत सूत्रभाष्यसंग्रहक्रमंस्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानंत्रमागतार्थमर्थतत्त्वनिश्चयप्रधानंसङ्गतार्थमसंकुलप्रकरणमाशु 'प्रबोधकंलक्षणवञ्चोदाहरणवच्चतदभिप्रपद्येतशास्त्रम् । शास्त्रंह्ये वंविधममलइवादित्यस्तमोविधूयप्रकाशयतिसर्वम् ॥ १ ॥ १ व्याधितरूपभ्रान्तज्ञानं बुद्धि देोषाद्भवति तस्मात् विशुद्धबुद्धयुत्पादनार्थमध्ययनमध्यापन वद्विद्येषम्भाषणां रोगाभेषकूजितीयेऽभिधीयते ।
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy