SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ (५६८) चरकसंहिता-भा० टी०। अध्यायका संक्षेप। तत्र श्लोकाः। . प्रकृत्यन्तरभेदेनरोगानीकविकल्पनम् । परस्पराविरोधश्चसा मान्यरोगदोषयोः॥२८॥ दोषसंख्याविकाराणामेकदोषप्रकोपनम्। जरणप्रतिचिन्ताचकायाग्नेधुंक्षणानिच ॥ २९॥ नरागांवातलादीनांप्रतिस्थापनानिच । रोगानीकेविमानेऽस्मिन् व्याहृतानिमहर्षिणा ॥३०॥ इति श्रीचरकसंहितायां विमानखण्डे रोगानीकं विमानम् । अध्यायके उपसंहारमें यहांपर श्लोक हैं । इस रोगानीक विमाननामक अध्याअमें प्रकृतिके भेद, रोगसमूहोंके विभाग, रोगोंका परस्पर विरोध,रोगसामान्यता तथा दोषसामान्यता एवम् दोषों और विकारोंकी संख्या एकर दोषका प्रकोपन, भोजनके पचनेकी अवस्था, जठरागिकी चैतन्यता, वातप्रधान आदि मनुष्योंका अकृतिस्थ करना यह सब महर्षि आत्रेयजीने कथन कियाहै ॥ २८ ॥ २९ ॥ ३०॥ इति श्रीमहायुचरक० वि० स्था० भाषाटीकायां रोगानीकं नाम षष्ठोऽध्यायः ॥६॥ सप्तमोऽध्यायः। -OCACHISINGअथातो व्याधितरूपीयंविमानं व्याख्यास्याम इति हस्माहभगवानात्रेयः॥ अब हम व्याधितरूपीय विमानकी व्याख्या करते हैं इस प्रकार भगवान् आत्रेयजी कहनेलगे। रोगीके भेद । द्वापुरुषोव्याधितरूपाभवतः, तद्यथा--गुरुव्याधितएकःसत्त्वबलशरीरसम्पदुपेतत्वाल्लघुव्याधितइवहश्यतोलघुव्याधितोऽपरःसत्त्वादीनामधमत्वादरु धितइवहश्यते ॥१॥ १ व्याधि प्रतिपाद्य व्याधितस्य भेद चिकित्सोपयोगितया प्रतिपादयितुं तत्प्रसंगाच कृमीन् प्रतिपादयितुं व्याधितरूपीयोऽभिधीयते ।
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy