SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ · ( ३.२५ ) सूत्रस्थान -अ० २७. अथ मांसवर्गः । प्रसह पशु और पक्षियोंके नाम | गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः । वृकोव्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ॥ ३४॥ लोपाकोजम्बुकः श्येनोवान्तादश्चाषवायसौ । शराघ्नीमधुहाभासो गृधोलूककुलिङ्गकाः ॥३५॥ धूमीकाकुररश्चेतिप्रसहामृगपक्षिणः ॥ ३६ ॥ गाय, गदहा, घोडा, ऊंट और शार्दूल, सिंह, रीछ, वन्दर, भेडिया, बघेरा, तरख, नेवला, विला, मूसा, लोपाक, गीदड़, शिकरा, कुत्ता, नीलकंठ, कौआ, वाज, उल्लू; चिडा, झगर, टटेहरी इन जानवरोंको प्रसह कहाजाताहै ॥ ३४ ॥ ३५ ॥ ३६ ॥ भूमिशयके नाम । श्वेतःश्यामश्चित्रपृष्ठःकालकः काकुलीमृगः । कुचीकाचिल्लको भेको गोधाशल्लकगण्डकौ । कदलीनकुलः श्वाविदितिभूमिशयाः स्मृताः ॥ ३७ ॥ सफेदपक्षी, श्याम, चित्रपृष्ठ, कालक ( सांपविशेष ), काकुली मृग, कुचीक, चौल, मेढक, गोह, सेह, गण्डक, कंदंली, नकुल श्वावित् इनको भूमिशय ( बिलेशय ) कहते हैं ॥ ३७ ॥ आनूपजीवोंके नाम । सृमरश्चमरःखङ्गोमहिषोगवयोगजः । न्यकुर्वराहश्चानूपामृगाःसर्वेरुरुस्तथा ॥ ३८ ॥ जंगली सूअर, चमरगऊ, गैंडा, भैंसा, रोझ, हाथी, हरिण, ग्रामशूकर, बारहसिंघा इन सबको अनूपसंचारी जीव कहते हैं ॥ ३८ ॥ जल में सोनेवाले व जलचर पक्षियोंके नाम | कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः । शुक्तिशंखोद्रकुम्भीरचुलकी मकरादयः ॥ ३९ ॥ इतिवारिशयाः प्रोक्तावक्ष्यन्ते वारिचारिणः । हंसः क्रौञ्चोब लाका चबकः कारण्डवःपुवः॥४०॥ शरारीपुष्कराह्वश्च केशरीमानतुण्डिकः । मृणालकण्ठोमद्गुश्च - कादम्बः काकतुण्डकः॥ ४१ ॥ उत्क्रोशः पुण्डरीकाक्षोमेघरावो
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy