SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (२३०) चरकसंहिता-भा० टी०। हश्च, श्रोणिभेदश्च, विड्भेदश्च, उदावर्तश्च, खञ्जत्वञ्च,कुब्जत्वञ्च, वामनत्वञ्च, त्रिकग्रहश्च, पृष्टग्रहश्च, पाविमर्दश्च, उदरवेष्टश्च, हृन्मोहश्च, हृद्वश्च, वक्ष-उपरोधश्च, वक्षउद्धर्पश्च, वाहुशोपश्च, ग्रीवास्तम्भश्च, मन्यास्तम्भश्च,कण्ठोद्रंसश्च हनुस्तम्भश्च, ओष्ठभेदश्च, दन्तभेदश्च दन्तशैथिल्यञ्च, मूकत्वञ्च, वाक्सङ्गश्च, कषायास्यताच,मुखशोषश्च, अरसज्ञताच, घाणनाशश्च, कर्णशूलञ्च, अशब्दश्रवणञ्च, उच्चैःश्रुतिश्च वाधिय॑श्च वर्त्मस्तम्भश्च, वर्मसंकोचश्च, तिमिरञ्च, आक्षशूलञ्च, आक्षिव्युदासश्च, भ्रूव्यदासश्च,शंखभेदश्च, ललाटभेदश्च,शिरोरुक्च, केशभूमिस्फुटनञ्च, अर्दितञ्च, एकाङ्गरोगश्च, सर्वाङ्गरोगश्च, पक्षवधश्च, आक्षेपकश्च, दण्डकश्च, श्रमश्च, भ्रमश्च वेपथुश्चं, जृम्भाच,विषादश्चातिप्रलापश्च,ग्लानिश्च,रौक्ष्यञ्च,पारुण्यश्च,श्यावारुणावभासताच, अस्वप्नश्च,अनवस्थितत्वचेत्यशीतिर्वातविकाराः ॥११॥ उनमें पहले वातविकारोंको कहतेहैं । नखभद, विपादिका, पादशूल, पादभ्रंश, पादसप्ति, वातवुद्धता, गुल्फग्रह, पिंडिकादेष्टन,गृध्रसी, जानुभेद, जानुविश्लेष,उरु: स्तम,उरुसाद, पांगुल्य, गुदभ्रंश, गुदाति,वृषणोत्क्षेप,शेफस्तंभ,वेक्षणानाह,श्रोणी; भद,विभेद,उदावर्त,वंजता,कुबडापन,वामनत्व.त्रिकशूल, पृष्ठशूल, पार्श्वशूल,उदरखें: ट,हन्मोह, हद्दव, वक्षोपरोध, वक्षोदर्ष, वाहुशोष, ग्रीवास्तंभ, मन्यास्तंभ, कंठोद्धस, हनुस्तंभ, ओष्टभेद,दंतभेद, दंतशिथिलता, मूकता,वाण्यवरोध,कपायास्यता,मुखशोष, रसामान, प्राणनाश,कर्णशूल, कर्णनाद,उच्चैःश्रवण,वाधिर्य वर्मस्तंभ, वर्त्मसंकोच, तिमिर आभिगल,अक्षिघुदास,भूव्युदास,शंखभेद,ललाटभेद, शिरःशूल, केशभूमिस्फुटन, अति.एकांगरोग,सर्वांगरोग,पक्षावात,आक्षेपक. दंडक, श्रमबोध,भ्रम,कंप, अभा, विपाद, अतिमलाप, ग्लानि, रूक्षता पासप्प, श्याम या अरुणावभास, अनिद्रा, चलचित्तता, यह अस्ती रोग वातसे होतहे ॥ ११ ॥ वातविकाराणामपरिसंख्येयानामाविष्कृततमाव्याख्याताःलवयपिखल्वतेपुवातविकारेपअन्येपुचानुकेपुवायोरिदमात्मरू
SR No.009547
Book TitleCharaka Samhita
Original Sutra AuthorN/A
AuthorRamprasad Vaidya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1923
Total Pages939
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Medicine
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy