SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (९७) भुक्तं भोग्येऽष्टमे वृश्चिके बुधः । पुनर्मूले १ क्षेपे द्वादशभागे शेषं ५ तथैव कन्यायां गुरुः। कचिद्गुरोक्षेपाः ५३ प्रत्यन्तरे गुरोः ९ क्षेपाः पुनर्मूले २ क्षेपे द्वादशभागे शेष ६ तथैव भोग्थे तुलाराशौशुक्रः पुनर्मूले १ क्षेप द्वादशभागे शेषं ५ तथैव भुक्तभोग्य न्यायेन कन्यायां शनिः पुनर्मुले ८ क्षेपे द्वादशभिर्भागे शेषं भक्ताद्वादशराशयः भोग्यो मेषराशिस्तत्रराहुरिति । एवंच यथा गुरुपदेशं राश्यादियोगे सयैर्भागे न लब्धे न प्रयोजनं किन्तु शेषेण इत्याह---यथेच्छमिति । निजेति हस्तदर्शयितुोराशिस्तमेव शेषाङ्कप्रमितां स्थाने व्यवस्थाप्य गणयेत् केचित्तु निजोराशिचक्रे तारादर्मेषादिव्यवस्थाप्य स्थानस्य स्वीयोराशिस्तद्व्यवस्थापूर्वकः क्रम इत्याहुः ॥ ३१॥ भाष्ये पञ्चवर्ष इति उदाहरणा दगमात्रमिदं न पुन ः पञ्चवर्षस्य करवीक्षणाचितं रेखाणामप्राकट्यात् एतेन पञ्चसप्ततिर्वर्षेभ्यः परतो पुंसां नव्यारेखा जायन्ते वृद्धत्वात्ता अपि न लक्षणं तारुण्येव यथायोगं न व्याधि काचित् भाविभाव सूचिकेति स्याद्वाद एवं न्याय्यः । स्वराशि मेष व्यवस्थाप्य मतान्तरे कन्यास्थानत्वात्कन्यालग्नं व्यवस्थाप्य गण्यते । लमाधिकारात् श्रेष्टमेतन्मतं तथाच चन्द्रोऽपि तुलायामवाप्नोति परं प्राच्यैराशेरेव नाम्नः प्राधान्यात् न्यासः प्रोक्तः । सर्वत्र बलवान् राशिर्नाम्नि यो यस्य भण्यते वर्षमासादि गणने तस्मादेखापि लक्षणम् ॥ १ ॥ इति सामुद्रिक भूषणे----तथैव दर्शनान् एतस्मिन् चक्रे पुनपुनर्जन्म पत्रवद्दक्षिणकराङ्गुली त्रिभागरेखादि लक्षणे रेव द्वादशक परावर्तते । वर्षशुभाशुभज्ञानं न पुनर्वामहस्ते तद्विमर्शः स्त्रियास्तु वामहस्त एव पुनर्दशिणे इति नरस्य राशिचक्र वामे स्त्रियास्तु दक्षिणे विपर्यादतो दक्षिणकरेऽपि अङ्गुष्ठे नखश्चन्द्र इति राशिभासितविलासविकाशिवर्षदर्शनमवादिविमृश्य । दृश्यमस्यसरहस्यमवश्यं पश्यतात् सुजनोऽसुजनो वा ॥१॥ अथमासपरिज्ञानमाह श्रावणो हस्ततालस्यादङ्गष्ठो भाद्रपन्मतः । मासस्तर्जनमिध्या कार्तिक श्रीविधानतः ॥ ३२ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy