________________
२८८
૩ સામુદ્રિકશાસ ललाटेचार्धचन्द्राभे भवति पृथिवीश्वरः ॥ विपुलेन ललाटेन स्वल्पायुर्जायते नरः
॥११३ ॥ अल्पेन च ललाटन स्वल्पायुर्जायते नरः॥ उन्नतेन ललाटेन धनाढयो भवति नरः
॥ ११४॥ विषमन ललाटेन दुःखिता जर्जरा नराः ॥ परकर्मरता नित्यं प्राप्यन्ते वध बन्धनम्
॥ ११५ ॥ त्रिशूलं कुलिशं चापि ललाटे यस्य दृश्यते ॥ इश्वरं तं विजानीयात्प्रमदाजनवल्लभः
॥ ११६ ॥ पञ्चभिः शतमादिष्टं चतुर्भिरशीतिस्तथा ॥ भवन्ति तिमृभिः षष्टिर्द्धाभ्यां च विंशतिद्वयम् ॥११७॥ रेखेकेन ललाटेन विंशतिः परिकीर्तिताः॥ अरेखेन ललाटेन विज्ञेया पञ्चविंशतिः
॥ ११८ ॥ रेखाः पञ्च ललाटस्थाः समाः कर्णान्तगोचराः॥ भणितं यस्य गम्भीरं तं विद्यात्सकलायुषम् ॥ ११९ ॥ ललाटे यस्य दृश्यन्ते रेखादयसमागमम् ।। षष्टिवर्ष विनिर्दिष्टं नारदस्य वचो यथा
॥ १२०॥ ललाटे यस्य दृश्यन्ते रेखात्रयमनागमम् ॥ वर्ष विंशतिनिर्दिष्टं नारदस्य वचो यथा
॥ १२१ ॥ ललाटे यस्य दृश्यन्ते रेखैका च समायुता ॥ शतायुस्तं विजानीयानारदस्य वचो यथा
॥ १२२ ॥ લલાટ જે અર્ધચંદ્રાકાર હોય તે મનુષ્ય રાજા થાય છે. જે બહુ વિશાળ લલાટ હોય તો સ્વલ્પાયુ થાય છે. ટુંકા કપાળવાળો પણ અલ્પાયુઃ હોય છે. ઉન્નત લલાટવાળ ધનાઢય થાય છે. વિષમ લલાટ હોય તો મનુષ્ય દુઃખી અને જર્જરિત રહે છે. તેમજ પરકમમાં રત રહેનાર હોય છે. આવા પુરુષો ઘાત તથા બંધન (ફાંસી તથા