________________
रक्ता व्यक्ता स्निग्धा गंभीरा वर्तुलाः समाः पूर्णाः॥ रेखास्तिस्रः स्त्रीणां पाणितले सौख्यलाभाय ॥११२॥ मत्स्येन भवति सुभगा हस्तस्थस्वस्तिकेन वित्ताच्या ॥ श्रीवत्सेन पुनः स्त्री नृपपत्नी नृपतिमाता वा ॥११३ ॥ पाणितले यस्याः स्यानंद्यावर्तः प्रदक्षिणा व्यक्तः ॥ भुवि चक्रवर्तिनः तस्त्रीरत्नं भवति भोगाईम् ॥११४॥ या करतले कनिष्ठ निर्गत्यांगुष्ठमूलतो याति ॥ सा रेखा भर्तृघ्नी तयुक्तां नोबहेकन्याम्
॥११५॥ रेखाभिर्मानतुल्यामिर्जायते सा वणिग्जाया । भवति कृषीवलपत्नी युगसीरोलूखलाकृतिभिः गजवाजिवृषभपद्माः प्रासादधनुर्भागैर्दुर्वाः ॥ यस्याः पाणितले स्युः सा तीर्थकरस्य भुवि जननी ॥११७॥ शंखस्वस्तिकसागरनंद्यावर्तातपत्रतिमिकूमैः॥ वामकरतलनिविष्टैः प्रजायते चक्रिणो माता ॥११८॥ ध्वजतोरणभद्रासनचामरभंगारशीर्षरेखाद्याः॥ यस्या भवन्ति पाणी सा जननी वासुदेवस्य ॥ ११९॥ श्रीवत्सबर्धमानांकुशगदादित्रिशूलतुल्यामिः ॥ रेखाभिर्जयशब्दो वनितानां जायते सपदि ॥ १२०॥ मंडककंकजंबुककृपकाकोलकवृश्चिकाः सुदृशाम् ॥ रासभसैरिभकरभाः करस्थिता दुःखमाददते
હાથ:--કમલ, લાંબા, ગ્રંથીઓ અંદર સમાઈગએલી હોય તેવા, રૂવાટાં રહિત અને હાથીની ડ જેવા હાથ વખાણવા લાયક છે. અને તેવા હાથવાળી સ્ત્રી સૌભાગ્યવતી રહે છે. જાડાં રૂંવાટાંવાળા હાથ વૈધવ્ય સૂચક છે. ટૂંકા હાથ દુર્ભાગ્ય આપે છે. અને નસો તરી આવતી હોય તેવા હાથ કલેશ આપે છે. જે સ્ત્રીના, હથિ (પાંચાથી લઈ આંગળીઓ સુધીને ભાગ ) કમળની માફક મનહર, નવપલ્લવ જેવા ચમકદાર અને