________________
२७०
૨ સામુદ્રિતિલક विषमेण भवति हिंस्रा निमासेनोरसा भवति विधवा ॥ अतिपृथुना प्रियकलहा दुःशीला रोमशेनापि ॥८७॥
છાતી –સ્તનથી લઈ ગળા સુધીનો ભાગ લગભગ સીને અઢાર આંગળ પહોળો હોવો જોઈએ. જે તે ભાગ ઉંચે નીચે અસ્તવ્યસ્ત હોય તો સ્ત્રી હિંસાબાર થાય છે. માંરસહીન હોય તો વિધવા થાય. બહુ ભરાવદાર હોય તો કલેશ કરનારી, અને જે તેની ઉપર વાળ હોય તે દુબરિત્ર થાય છે. ૮૬-૮૭.
शस्तौ वृत्तौ सुदृढौ पीनौ कठिनौ घनौ स्तनौ सुदृशाम् ।। स्नानाय स्मरनृपतेः काञ्चन कलशाविव प्रगुणौ ॥८८ ॥ सुखसौभाग्यनिधानं समुन्नतं स्तनयुगं समं कान्तम् ॥ धत्ते सुवर्णवनिता कुम्भं रुचिरं स्मरेभस्य पुत्रः प्रथमे गर्ने पयोधरे दक्षिणोन्नते स्त्रीणाम् ॥ वामोन्नतेन पुत्री निरपत्यं चैव विषमेण
॥९०॥ शुष्क विहीनमध्ये स्थूलाग्रे स्तनयुगेङ्गना नैःस्व्यम् ॥ लभते विरले तस्मिन्वैधव्यं पुत्रनाशं च
॥ ९१॥ कुरुते वक्षोजद्वयमरघटघटीनभं पुरंध्रीणाम् ।। सततं पूर्वसुखं तत्पश्चादत्यर्थदुःखकरम् ,
॥९२॥ अतिनिविडं कुचयुगलं यस्त्रियाः पथि च यांत्या हि ।। सौख्यं सारसवदना सौभाग्यं हन्ति शस्तकरम् सुदृशां चूचुकयुग्मं शस्तं श्यामं सुवृत्तमतिपीनम् ॥ स्मरनृपतेर्मुद्रेयं रतिसुखनिधिकोशभवनस्य ॥९४॥ दीर्घ चूचुकयुग्मं यस्याः सा प्रियरतिर्भवति ॥ धूर्ता चान्तर्मनसा पुनस्तेनैव देष्टि सा मनुजम् ॥९५॥ बहिखनतेन चूचुकयुगलेनातीव सूक्ष्मविषमेण ।। संप्राप्य च महद्दुखं दुःशीला जायते योषित् ॥९६॥ સ્તન -ળ, ભરાવદાર, દઢ, પુષ્ટ, કઠણ અને એક બીજા સાથે ઘસાતા સ્તન હોય