________________
૨ સામુદ્રિકતિલક
વ:—ગૌર, શ્યામ અને કૃષ્ણ એમ ત્રણ પ્રકારના રંગ મનુષ્યેાના હોય છે. આમાંથી પહેલા એ ( ગૌર અને શ્યામ ) શ્રેષ છે. કૃષ્ણે ખરાબ છે. તેમજ મિશ્ર રગ હાય તે પણ સારા ગણાતા નથી. જે રગ કમળની પાંખડીઓની વચ્ચે રહેલા બીજકાશ ( કિંજલ્ક )ના જેવે હાચ તે ગૌર કહેવાય. પ્રિયંગુ ( ધાવડી )નાં ફૂલ જેવા હાય તે શ્યામ કહેવાય. અને કાજળ જેવા હાય તે કાળા કહેવાય. કાળા રંગ શુદ્ધ અને ચમકતે હેય તા પણ સારી નથી. ૩૪-૩૫
व्यसने वाभ्युदये वा गतशंकाशोकमुकुलितोत्साहम् ॥ उन्मीलनधीरत्वं गंभीर मह कीर्त्यते सत्वम एकमपि सत्त्वमेतैः सर्वाणि संति लक्षणैस्तुल्यम् || यस्मिन्कपिमनुजानां न कदाचन दुर्लभा लक्ष्मीः त्वचि भोगा मांसे सुखमस्थिषु धनमीक्षणेषु सौभाग्यम् ॥ यानं गतौ स्वरे स्यादाज्ञा सत्वे पुनः सर्वम् सौभाग्यमिव स्त्रीणां पुरुषाणां भूषणं भवति सत्त्वम् ॥ तेन विहीना भुवने भजन्ति परिभवपदं प्रायः वर्णः शुभो गतेः स्याद्वर्णादपि शुभतरः स्वरः पुंसाम् ॥ अतिशुभतमं स्वरादपि सत्त्वं सत्त्वाधिका धन्याः वक्रानुगतं रूपं रूपानुगतं नृणां भवति वित्तम् ॥ वित्तानुगतं सत्त्वं सत्त्वानुगता गुणाः प्रायः इह सत्वमेव मुख्यं निखिलेष्वपि लक्षणेषु मनुजानाम् ॥ सद्भावो भवति पुनचिंता शाम्यं समुपयाति नापि तु येषां नमनं मनो विकारं कथंचनाभ्येति ॥ आपद्यति संपद्यपि ते सत्त्वविभूषिताः पुरुषाः शुभलक्षणमप्येवं बाह्यं न विलोक्यते स्फुटं यस्य ॥ अपि दृश्यते पुनः श्रीस्तस्य तदाऽध्रुवेतिसत्यम् स्थूलैस्तनुभिः परुषैर्मृदुभिः स्वल्पैरथायतैरंगैः ॥ यः सत्त्ववान्स पूज्यस्तत्सकलं गुणाधिकं सत्त्वम्
॥ ३६ ॥
॥ ३७ ॥
113411
॥३९॥
॥४०॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥