________________
જેને સામુહિકના પાંચ ગ્રંથ
२०६ અને સુંદર હોય છે તે પ્રાય: સુખી હોય છે. તલ અથવા મસ કે કોઈપણ ચિન્હ(લાખું. લાણી વગેરે) પુરુષના જમણા અંશે હેય તો શુભ આપનારાં સમજવાં. ડાબે અશુભ ફળ આપે છે. નખ, કાન, વાળ, રૂંવાટાં, જીભ, આંખ, મેં અને દાંતમાં જેમને સ્નેહ (સુંવાળાપણું અને ચમકીલાપણું) નથી, તેમનું પૃથ્વી પર હોવું નકામું છે. ૭૮ થી ૮૭
इह भवति सप्तरक्तः षड्डुन्नतः पंचसूक्ष्मदीपों यः॥ त्रिविपुललघुगंभीरो द्वात्रिंशल्लक्षणः स पुमान् ॥८८॥ नखचरणपाणिरसनादशनच्छदतालुलोचनांतेषु॥ स्याद्यो रक्त सप्तसु सप्तांगां स लभते लक्ष्मीम् षट्कं कक्षावक्षः कृकाटिका नासिकानखास्यमिति ।। यस्येदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते
॥९॥ दंतत्वकेशांगुलिपर्वनखं चेति पंच सूक्ष्माणि ॥ धनलक्षणैरुपेता भवन्ति ते प्रायशः पुरुषाः
॥९१॥ नयनकुचौ रसनाहनुभुजमिति यस्य पंचकं दीर्घम् ॥ दीर्घायुर्वित्तकरः पराक्रमी जायते स नरः मालमुरोवदनमिति त्रितयं भूमीश्वरस्य विपुलं स्यात् ॥ ग्रीवाजंघामेहनमिति त्रिकं लघु महीशस्य यस्य स्वरोथ नाभिः सत्त्वमिदं च त्रयं गभीरं स्यात् ॥ .. सप्तांबुधिकांच्या हि भूमेः स करग्रहं कुरुते । - ॥१४॥ स्मरशास्त्रविनिर्दिष्टाः शशो वृषो हय इति त्रयो भेदाः ।। जायन्ते मनुजानां क्रमेण तल्लक्षणं वयं ब्रूमः ॥९५॥ लिङ्गं षडंगुलानि स्यादष्टौ वा शशः स पुमान् । नव दश चैकादश वा तदपि पुनर्यस्य स वृषाख्यः ॥९६ ।। द्वादश का लिंगं स्यात्त्रयोदशादीनि चांगुलानि भवेत् ॥ जातोद्भवस्य मानं हयाख्यया निगदितः सोऽपि ॥९७॥
२७