________________
ॐ ह्रीं श्रीं पार्श्वनाथाय नमः महत्तम श्रीदुर्लभ विरचित
अथ सामुद्रिकतिलकम् ।
श्रीपतिनाभिप्रभवः कनकच्छायः प्रयच्छतु शिवं वः । कल्पादिसृष्टिहेतुः पद्मासनसंश्रितो देवः
શ્રી સામુદ્રિકતિલક
સુવર્ણના જેવા, કલ્પાદિ સૃષ્ટિના હેતુ અને શ્રીમાન નાભિરાજથી ઉત્પન્ન થએલ પદ્માસનમાં રહેલા દેવ શ્રી આદિનાથ તમારૂં કલ્યાણ કરો. ૧ જુએ ચિત્ર ન. ૨૩ स्फुरदेकलक्षणमपि त्रैलोक्यलक्षणं वपुर्यस्याः ।
अविकलशब्दब्रह्म ब्राह्मी सा देवता जयति
॥ १ ॥
॥ २ ॥
જેમાં એકજ લક્ષણ સ્ફૂરાયમાન થઈ રહ્યુ છે, છતાં જે એકજ આખા ત્રિલેાકનાં स ंपूर्ण लक्षण! तुझ्य छे, शेवा शरीरवाणी, स्वस्थ परब्रह्म ३५ श्राह्मी (सरस्वती) નામની દેવતા જય પામે. ૨ જુએ ચિત્ર ૨૪
चित्र नं २३
चित्र नं. २४
पुरुषोत्तमस्य लक्ष्म्या समं निजौत्संगमधिशयानस्य । शुभलक्षणानि दृष्ट्वा क्षणं समुद्रः पुरा दध्यौ भोक्ता त्रिखण्डभूमेर्भक्ता मधुकैटभादिदैत्यानाम् | रूपकृतयाऽसौ क्षणमपि न वियुज्यते लक्ष्म्या इहेक्षणलक्षणयुतं तदपरमपि हंत भजति श्रीः । विपरीतलक्षणयुतस्त्रि जगत्यपि किङ्करो भवति
૧૯
॥ ३ ॥
|| 8 ||
॥ ५ ॥