SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपश्चशती ततः स्तम्भनकावतारे इन्द्रमण्डपे व २४८ जिनान् । ततो वस्तुपाठ मंत्रिकारित- गिरनारावतारे १६ जिनान् ५२ जिनां । ततः खरतरवसहिकायां १०५४ जिनान् । ततः स्वर्गारोहणप्रास्त्रादे नमि-विनमिसेवक सहित श्रीयुगादिनिप्रतिमायुतान् १६ जिनान् । ततोऽजितनाथविहारे अणुपमसर : सरीरस्थ ( ? ) [ समीपस्थ ] देवगृहिकायुगे, श्रेयांस - जिनभवने च हर जिनान् । ३५४ ] चिल्लताल्लिकासमीपस्थदेवगृहे ६ प्रतिमाः । ततः श्रीनेमिनाथभवने २८ जिनान् । श्रीवीरभवने ३६ जिनान् । ततः कर्पादयक्षभवने ७१ जिनान् । तत्रासन्नदेव गृहिकायुगे १८ जिनान । ततो मणूआविहारे २९ जिनान् । ततः छिपावसहिकायां १३ जिनान् । ततो मरुदेवीभवने मरुदेबीमातरं ११ बिना । ततः श्रीशान्तिनाथप्रासादे २४ जिनान् । तत: चिल्लतालीमीपे अशदेवकुळिकार्या, अजितनाथभवने, जीरापल्लीपार्श्वभवने १४ जिनान् । एवमन्यानपि लघुजिनान् बहून् । सर्बाङ्केन ५८४२ जिनान्, अन्याम्यपि बहूनि वन्दन्ते स्म भोसोमतिलकसूरयः । एवं जिनानां यानि विम्बानि भवन्ति, बभूवुः भविष्यन्ति तान्यहं सोमविककसूरिर्बदे भावेन । इति श्रीशत्रुञ्जय महातीर्थे श्रीसो मतिलकसूरिवन्दितविम्वसंख्या संक्षेपात् मया कृता । * समाप्तोऽयं ग्रन्थः ग्रन्थानं ७९४१ "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy