________________
रैवतकगिरिकल्पः।
5
कोहंडिभवणपुषेण उत्तरे जाव तावसा भूमी । दीसइ अ तत्थ पडिमा सेलमया वासुदेवस्स ॥ ३३ ॥ तस्सुत्तरेण दीसइ हत्येसु अ दससु पवईपडिमा । अवराहमुहरअंगुटिआई सा दावए विवरं ।। ३४ ॥ नवधणुहाई पविट्ठो दिक्खइ कूडाई दाहिणुतरओ । हरिआललक्खवण्णो सहस्सवेही रसो नूणं ॥ ३५ ॥ उर्जिते नाणसिला विक्खाया तत्थ अस्थि पाहाणं । ताणं उत्तरपासे दाहिणयअहोमुहो विवरो ॥ ३६ ॥ तस्स य दाहिणभाए दसधणुभूमीइ हिंगुलयवण्णो । अस्थि रसो सयवेही विंधइ सुखं न संदेहो ॥ ३७॥ उसहरिसहाइकूडे पाहाणा ताण संगमो अस्थि । गयवरलिंडाकिण्णा मझे फरिसेण ते वेही ॥ ३८ ॥ जिणभवणदाहिणेणं नउईधणुहेहिं भूमिजलुअयरी । तिरिमणुअरच विद्धा पडिवाए तंबए हेमं ॥ ३९॥ वेगवई नाम नई मणसिलवण्णा य तत्थ पाहाणा । सुबम्स पंचवेहं सर्वति धमिआ तयं सिग्धं ॥ ४० ॥ इय उज्जयन्तकप्पं अविअप्पं जो करे जिणभत्तो।
पणामो सो पावइ इच्छि सुक्ख ॥ ४१ ॥ ॥ श्रीउज्जयन्तमहातीर्थकल्पः समाप्तः ॥
५. रैवतकगिरिकल्पः। पच्छिमदिसाए सुरट्ठाविसए रेवयपञ्चयरायसिहरे सिरिनेमिनाहम्स भवणं उत्तुङ्गसिहरं अच्छइ । तत्थ किर पुश्विं भयवओ नेमिनाहास लिप्पमई पडिमा आसि । अन्नया उत्तरदिसाविभूसणकम्हीरदेसाओ अजिय-रयणनामाणो दुन्नि बंधवा संघाहिवई होऊण गिरिनारमागया । तेहिं रहसवसाओ घणधुसिणरससंपूरिअकलसेहिं ण्हवर्ण कयं । गलिआ लेयमई सिरिनेमिनाहपडिमा । तओ अईव अप्पाणं सोअंतेहिं तेहिं आहारो पच्चक्खाओ । इकवी-15 सउववासाणंतरं सयमागया भगवई अंबिआ देवी। उहाविओ संघाहिबई । तेण य देविं दवण जयजयसद्दो कओ। सओ भणिों देवीए-इमं बिंबं गिण्हसु परं पच्छा न पिच्छिम" । तओ अजिअसंघाहिवइणा" एगतंतुकड्डियं स्यणमयं सिरिनेमिविंबं कंचणवलाणए नीअं । पढमभवणस्स देहलीए आरोवित्ता अइहरिसभरनिब्मरेणं संघवइण पच्छाभागो दिट्ठो। ठिअं तत्थेव बिंबं निचलं । देवीए कुसुमवुट्टी कया । जयजयसद्दो अकओ। एयं च बिंबं वइसाहपुण्णिमाए अहिणवकारिअभवणे पच्छिमदिसामुहे ठवि संघवइणा । ण्हवणाइमसवं काउं अजिओ सबंधवो 20 निअदेसं पत्तो । कलिकाले कलुसचित्तं जणं जाणिऊण झलहलन्तमणिमयबिंबस्स कंती अंबिआदेवीए छाइआ ।
पुविं गुजरधराए जयसिंहदेवेणं" खंगाररायं हणित्ता सज्जणो दंडाहियो ठाविओ । तेण अ अहिणवं नेमि जिणिदभवणं एगारससयपंचासीए (१९८५) विक्कमरायवच्छरे काराविरं । मालवदेसमुहमंडणेणं साहुभावडेणं सोवणं आमलसारं कारिअं । चालुकचक्किसिरिकुमारपालनरिंदसंठविअसोरदृदंडाहिवेण सिरिसिरिमालकुलुब्भवेण" वारससयवीसे (१२२०) विक्रमसंवच्छरे पज्जा काराविआ। तब्भावणा 25 धवलेण अंतराले पवा भराविआ । पज्जाए चडतेहिं जणेहिं दाहिणदिसाए लक्खारामो दीसह ।
1 Pc °आई। 2 Pa पाहाणा। 3 Pa लिंडाणि किणा। 4 Pa रित्त। 5 Pa तहबइ। GC सन्त्रस्स । 7 AB तझं। 1 Pa 'इत्युजयन्तकल्पः । इत्येव । 8 BPa-b संघवई। 9 Pa 'य' नास्ति; Pb न । 10 PaC पच्छिअयं । 11 Pa.b°संघवइणा। 12 Pb देवेण। 13 BPa चोलुक। 14 ACPb कुलब्भवेण ।
वि.क. २